पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाध्याख्यासमेतम् । ३५५

अथ षोडशप्रश्ने द्वितीयः पटलः ।

व्याख्यात एकयूपः ॥ १॥

गतः ॥ १ ॥

यदि यूपैकादशिनी स्यादन्वहमेकैकं यूपꣳ संमिनुयात्सर्वान्वा ॥२॥

अन्वहं सद्यः । यूपं मिनोति उच्छ्यति । एकयूपाभिप्रायेणैकवचनम् ॥ २ ॥

औपवसथ्येऽहन्यन्वहं मीयमानेष्वहरहरुपशयोऽभ्यावर्तेत ॥ अग्निष्ठ एवोदयनीये पशुमुपाकुर्यात् ॥ ३ ॥

उपेत्य शेतेऽत्र यत्रोपेत्यासुरान्वाधन्ते देवा इत्युपशयः । पचाद्यच् । तस्मायेन कारणेन दक्षिणत उपशये उपशेते तद्भातृव्यापनुत्त्यै भवतीत्यर्थः ॥ ३ ॥

श्वोभूते प्रतायते ज्योतिष्टोमः ॥४॥

अग्निष्ठान्तं सर्वेषां यूपसंमार्जनकाल एकादश यूपमि(पानि)च्छन्ति । यूपाञ्जनं गृहपति(उप)शयनी(नि)धानं दक्षिणतः सर्वेषां सकृदेव निदधाति । अस्मिन्पक्षेऽग्नीषोमीयदिने परिस्तरणान्तं महाग्निकानां मन्त्राणामुपदेशेन विकृत्यर्थत्वादनुहः । केचिदहमिच्छन्ति । उहस्तु यजमानाभिधायकानां त्वग्नयभिधायकानामपि विशिष्टेषु मन्त्रेषु सर्व. रोहः । यजमानाभिधाने-श्वोभूते प्रतायत इति । महारा। बुद्ध्वा ज्योतिष्टोमः ॥४॥

वैश्वानरोऽतिरात्रः । उपावहरणकाले यावानेकाहायाऽऽप्तस्तावन्तꣳ राजानमन्यस्मिन्वासस्युपनह्योपावहरति ॥५॥ प्रत्युपनह्येतरं निदधाति ॥६॥

वैश्वानरप्रायणीयोऽतिरात्रः । वैश्वानरेण दृष्टः । सौमिकपात्रासादनकाले ध्रुवं प्रयुज्य षोडशीपात्रमपां क्षयालोकं यजमानेनामिवहत ( इत्यादि ) पाशुकपात्रे( त्राणि )द्वे यूपरशने । एकः पशुः । एवं कुम्भ्यादयः । आ राज्ञ उपावहरणात्कृतायां ( त्वा ) यावन्तं सोममेकस्मा अह आप्तं मन्यते, तावन्तमन्यस्मिन्वाससि बद्ध्वा प्रत्युपनोतरेषामहूनामितरस्मिन्वाससि बद्ध्वा प्रत्यारोप्य तमुपावहरति ॥ ५ ॥६॥

एवमहरहः क्रियते । अन्वहं योगविमोक्षणे ॥ ७ ॥

एवमहरहरुत्तमवजे कृत्वाऽग्निं युनज्मि० इत्यादि सर्वं प्रकृतिवत् ॥ ७ ॥

प्रथमेऽहनि युनक्ति । उत्तमे विमुञ्चतीत्येकेषाम् ॥८॥