पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५६ सत्यापाढविरचितं श्रौतसूत्रम्- [१६ प्रश्ने

अयं कल्पः शाखान्तरस्थः ॥४॥

प्रायणीयोदयनीययोरतिरात्रयोर्दशमे चाह्नि पृश्निप्राणग्रहान्गृह्णात्यभिषवमाणेन प्राकृतस्य यजुर्मानस्य प्रथमेन मन्त्रेण मीत्वा वायुरसि प्राणो नामेति दशभिर्मन्त्रैर्दश पृश्निमानानि मिमीते ॥९॥ उत्तरेणोत्तरेण यजुर्मानेन मीत्वाऽयं पुरो भुव इति दशभिर्मन्त्रैर्दश प्राणग्रहमानानि मिमीते ॥ १६.२.१० ॥

उपांश्वमिषवणकाले पृश्निप्राणग्रहे विमानम् । एवं प्रयोगः-प्राकृतं यजुर्माननमनुद्रुत्य-इन्द्राय त्वा वृत्रघ्न इत्युक्त्वा वायुरसि प्राणो नामेत्यादि ऋतस्य त्वा ज्योतिष इत्यन्तैर्दशभिः पृश्निनहेमन्त्रैर्दश मानानि मिमीते । नवनवांशमाने सर्वत्रोत्तरं यजुर्मानमनुद्रुत्य-इन्द्राय त्वा वृत्रतुर इत्युक्त्वाऽयं पुरो भुव इति दशभिः प्राणग्रहैं. दश मानानि मिमीते । अयं पुरो भुव इति प्रजापतिगृहीतया त्वया प्राणं गृह्णामीत्येवं मन्त्राः । एवमुक्तानि मानानि व्यतिषजति । इन्द्राय त्वाऽभिमातिन इत्युक्त्वा वायुरसि प्राणो नाम० ज्योतिष इत्यन्तैर्दश । इन्द्राय त्वाऽऽदित्यवते, अयं पुरो भुवो गृह्णामीत्यन्तैर्दश । इन्द्राय त्वा विश्वदेव्यावते वायुरसीति दश नामानि पूर्ववत् । ततः पञ्चकृत्वस्तूष्णीं नवनवांशवत्सर्वेषु मानेषु तूष्णीकेषु च ॥ ९॥ १० ॥

उत्तरोत्तरे यजुर्मानेन व्यतिषजति ॥ ११ ॥

उत्तरपक्षो विकल्पार्थः ॥ ११ ॥

भूयसां प्रातःसवनायेत्यादिसमूढपक्षमाश्रित्य विधिं वक्ष्यामः

ऐन्द्रवायवाग्रौ प्रायणीयोदयनीयावतिरात्रौ दशमं चाहः । अथेतरेषां नवानामैन्द्रवायवाग्रं प्रथममहरथ शुक्राग्रमथाऽऽग्रयणाग्रमेवं त्र्यनीकास्त्रिः परिवर्तन्ते समूढं छन्दसि ॥ (ख०४) ॥ १२ ॥

ऐन्द्रवायवग्रहमाग्रयणकाले द्यावापृथिवीम्यां पवते, एभ्यः सुन्वद्भ्यो यजमानेभ्यः पवते मह्यमित्यादि वागने प्राणान्पशुषु प्रजां मयि च यजमाने चेत्यादि सर्वेषां पशुकाल आग्नेयः पशुः । तत्राग्निर्देवीनामिमे सुन्वन्तो यजमाना इत्यूहः । परिभूरग्निमित्यादि श्रुतस्त्वमित्यन्तं सर्वेषाम् । केचिद्वौ समुद्रावित्यादि अध्वर्युर्ब्रह्मा चाऽऽविज्यं कृत्वा स्फ्यस्वस्तिरित्यादि आगन्त पितर इत्यन्तं सर्वेषाम् । सवनीयाभिमर्श- गृहपतिरेव द्विदेवत्यप्रचारे भूरसीत्यादि त्रिकं सर्वेषाम् । शुक्रान्वारम्भो गृहपतिरेव तौ देवौ शुक्राम .. .