पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ पटलः ] महादेवशास्त्रिसंकलित्तमयोगचन्द्रिकान्याख्यासमेतम् । ३१७

थिमौ० प्रजा मयि च यनमानेषु । इडामक्षणं सर्वेषां हविःशेषमता च । सोमक्षणकालें सर्वे यजमानाश्चमसान्भक्षयन्त्याविज्यभक्षणं कृत्वा याजमानम् । एवं समासणेषु । चतुर्होत्रादि सर्वेषामग्निं नरादि दूरे दृशं गृहपत्तिमथर्तुमनूहो वा परार्थत्वात् । एवं प्रातःसवने प्रत्यगाशिषों सर्वेयजमानः प्रयोगः कार्यः । माध्यंदिन ज्योतिषे हिं कुरु सर्वेषां चातुर्होत्रादि सुपर्णोऽसि० विष्णो त्वं नः० इति च सर्वेषां दधिधर्मभक्षणं च दाक्षिणौ होमो हुत्वा उदु त्य० चित्रमित्यादि रूपेण व इत्यादेलोपः । यजमानाः कृष्णाजिनानि धन्वन्तो दक्षिणापथेन गच्छन्त्युदङ्मुखोऽन्तराऽऽग्नीनं च सदश्च गत्वाऽने त्वाऽऽझे)बदान गृहपतेरेव तिव्यात्वालोत्करावन्तरेण दक्षिणा गच्छति । एष दक्षिणापथः । ततः सदोवीस तवयमसाध्वर्युश्च प्रसर्पका सदस्येभ्यो दानं गृहपतेरेच । स तु [ऋत्वियो] न दक्षिणा पृथगत्विग्वरणामावात् । एवमहरहः, इत्यापस्तम्बः । न विषाणमासनं वैश्वकर्मणेषु यज्ञपतीनित्यूहः । शेष पूर्ववत् ॥ . आदित्यारम्भणं तृतीयसवनं यजमाना अग्निः पातु थास्ते विश्वा देवा बसे सलमानेभ्यः शर्म आदित्यान्वारम्भः, आशिराफ्नयनं च गृहपतेरेव । केथिस्- सर्वेषां पानमानजपमिच्छन्ति । एतादृशेषु होतृचमसलावणं धारया गृहपतिरेव पहोमा: - मानः सर्पणं च सर्वेषामिति केचित् । ब्रह्माणमारभ्य आयुषे हिंकुविति सबैको पिकप्रदानं च नमो वः पितर इति सर्वेषां बढोता गृहपतरेष । अगदेवानेषु सुम्पस यजमानेष्वाशिषः । यज्ञायज्ञिये एकया प्रस्तुतं भवत्यथ नमस्ते अस्तु मामा हिश्सीः, इति । अहरहःपक्षे वा पोजनीनयनं सर्वानां पत्नीनां, ग्रहणकाले पृथमेव ग्रहाति । अस्मिन्काल उत्तरस्मा[दा]वसतिं परिगृह्णाति यथा त्वं सूर्यासीति सर्वेषामायुमै इन्द्रियमिति च वर्तमान एवातिरात्रे षोडशी चमसेषु प्रक्षालितेषत्तरस्मा[दा]आ या यजमानस्य व्रतधुगित्यादिभिः पयांसि विशास्ति दोहं गाजमानं च सर्वेषामन्त्र प्रतिप्रस्थाता पयस्वार्थ सायदोहं दोहयति मैत्रावरुण्याः । एवमादयः सत्रे अहीने च साधारणाः ।। नन्वस्ति द्वादशाहे ज्यनीका ! ऐन्द्रवायवानौ प्रायणीयोदयनीयौ दशमं चाहा। अथेतरेषां नवानामहामैन्द्रवायषाग्रं प्रथममहः । अथ शुक्राप्रमथाऽऽप्रयणामाचन्द्रवायवाग्रमथ शुक्रामथाऽऽअयणाप्रमथैन्द्रवायवानमथ शुक्राप्रमयाऽऽप्रयणामिति । द्वादशाहगतेषु द्वितीयतृतीयचतुर्थेषु विष्वहःसु क्रमेणेन्द्रवायचासत्यशुक्रायत्याप्रयाणाप्रत्वानि विहितानि । तेष्वाद्यं रथंतरानिमित्तम् । द्वितीयं बृहनिमित्तम् । एतच्च प्रकृती च्यवस्थितम् । तदुभयमत्र चोदकेन प्राप्तम् । तत्र चतुर्धा संशय:-- अनुवादो या परिसंख्या वाऽर्थवादो वा विधिति । तत्र प्राप्तत्वादनुवाद इति येन वैयापसे न शाह