पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ . .. सत्यापादविरचितं श्रौतसूत्रम्... [१६ प्रो-मास्तरपरिसल्याऽस्विति चेन्न दोषत्रयापत्तेः । चतुर्थेऽहन्यप्राप्तस्याऽऽप्रयणामत्वस्य -विधित्सितस्य प्रशंसार्थोऽयमर्थवादः, इति चेन्न लक्षणावृत्तिप्रसङ्गात् । तस्मादाग्रयणा मत्वे यथा विधिस्तथेतरयोरपि द्रष्टव्यः । न च प्राप्तत्वादविधिरिति वाच्यम् । तस्य विधेरनैमित्तिकत्वाभ्युपगमात् । रथंतरादिनिमित्तकयोरेव हि चोदकेन प्राप्तिः । प्रयोजनं तु द्वादशाहविकृतिषु यत्र क्वापि रथंतरादिनिमित्तत्वाभावेऽप्यन्द्रवायवायत्वसिद्धिः । P ॥१५॥.

अथ व्यूढं छन्दस्यैन्द्रवायवाग्रौ प्रायणीयोदयनीयावतिरात्रोक्थेतरेषां दशानामैन्द्रवायवाग्रं प्रथममहः । अथ शुक्राग्रमथ द्वे आग्रयणाग्रे । अथैन्द्रवायवाग्रमथ द्वे शुक्राग्रे । अथाऽऽग्रयणाग्रमथ द्वे ऐन्द्रवायवाग्रे ॥ १३ ॥

[भरत]द्वादशाहस्य कर्मफलं पूर्ववत् । भरतद्वादशाहेन साग्निचित्येन सत्रभूतेन पक्ष्यासह इति सत्रे, अहीने तु अहीनभूतेनेति विशेषः । एकश्चेद्यक्ष्ये काठकामिना पो काठकाभियुक्तेनेति द्वादशातिरात्राअग्निष्टोमा रथंतरसामानः प्रायणीयोदयनीयौ चातिरात्रावग्निष्टोमी तथाऽप्येकविंशतिश्छदिःसदः । न. पृष्ठधर्माः । अन्यत्सर्वं पूर्ववत् । पृश्निप्राणग्रहणादि (दीन्) ग्राह्यघृतमध्वशनाविवाक्यमानसादीनि भवन्ति । समूढवत्व्यनीका पूर्ववत् । काठकोऽपि न लभ्यते न व्यूढः ॥ . .. ......... नमु द्विविधो हि द्वादशाहः-समूढो न्यूढश्च । तत्र समूढः पूर्वमुदाहृतः । अथ व्यूद उदाहियते- ऐन्द्रवायवाग्री प्रायणीयोदयनीयौ । अथेतरेषां दशानामहामैन्द्रवाय वाने प्रथममहः । अथ शुक्रांप्रमथ द्वे आग्रयणाये । अथेन्द्रवायवाग्रमथ द्वे शुक्राग्ने अथाऽऽग्रयणाग्रमथ द्वे ऐन्द्रवायवा इति । तत्र समुदस्य तावत् 'प्रकृतित्वमविवादम् । तद्वदन्यूढोऽपि किं प्रकृतिः किं वा विकृतिरिति संशये प्रकृतिरिति प्राप्तम् । कुतः-विधिसाम्यात् । यथा समूढप्रकारः क्रत्वर्थों विहितस्तथा व्यूढप्रकारोऽपि । न चात्र कश्चिद्धिशेषोऽस्ति । येन तयोः प्रकृतिविकृतिभावो निश्चीयेत । न च प्रकारद्वयस्य प्रकृतित्वमदृष्टचरम् । रयंतरवृहत्पृष्ठयोर्कोतिष्टोमप्रकारयोस्तद्दर्शनादिति पूर्वः पक्षः । न्यूढः समूहस्य विकृतिः । कुतः । लिङ्गदर्शनात् । ऐन्द्रवायवस्य वा एतदायतनं यच्चतुर्थमहः' इति न्यूदे श्रूयते । एतच्च विकृतित्वे सति भवति नान्यथा । तथा हि-न्यूढे प्रायणीयोदयनीयव्यतिरिक्तेषु दशस्वहःसु यच्चतुर्थं तदारयणामत्वादैन्द्रवायवस्याऽऽयतनम् । समूढे तु तदहर्नवानामहां. मध्ये द्वितीयत्रिकादित्वादैन्द्रवायवायम् । तच्च व्यूढस्य विकृतितामा बोदकेन प्राप्यमाणं विधिसिताप्रथणामत्वस्तुतयेऽनयत इत्युक्तम् । किं च यः