पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ पटलः] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ३५३

नेष्टारं दीक्षयित्वा पादिनो दीक्षयति ग्रावस्तुतं पोतारं सुब्रह्मण्यम् । ततस्तं प्रतिप्रस्थाता दीक्षयति । अन्यो वा दीक्षितो ब्राह्मण एवमनुपूर्वं दीक्षेरन् । नातन्त्रीभावादेकैकमपवर्गयति । अन्यगोत्रव्यवायात् समानगोत्राणामार्षेयाणामभ्यावर्तते । पत्नीनामेकस्थाने पत्नीर्दीक्षयन्ति । तासां याजमानैर्धर्मा व्याख्याताः ॥ ३६॥

अत्र दविहोमपश्विष्टिभ्य एवं प्रयोगः । सर्वे यजमाना याजमानं कुर्यः । अग्निं गृह्णा. मीत्यादि गोमज्जपान्तं सर्वे कुर्युरिति वचनादध्वर्वाद्याविज्यं कृत्वा पश्चाद्याजमानम् । सर्वासां पत्नीनां दीक्षाक्रमेण योक्त्रवन्धनम् । गतमन्यत् ।। ३६ ॥

अन्वहं दीक्षामेके समामनन्ति ॥ ३७॥

अन्वहं सद्यः ॥ ३७॥

द्व्यहे त्र्यह इति क्रामयति आ द्वादशाहात्॥ ३८ ॥

अग्निवाद्विकल्पः । द्वयहे दीक्षेत व्यहे दीक्षतेत्येवं कामत्या द्वादशाहात् ॥ ३८॥

उपसत्सु त्रयोदशो दीक्षेत । तेन [न] ब्रा(ब्र)ह्मणा भवितव्यमुपदीक्षमाणा अग्नीनुपवपन्न्युप्याऽऽत्मसꣳस्कारेण प्रक्रामे (त्)) द्वादश दीक्षाः ॥ ३९ ॥

दीक्षाविशेषं तु-द्वादश रात्रीर्दीक्षितः स्यात् (ले० सं० ७-२-१०) इत्याधुपसद्विशेष विधत्ते–'चतुर्धा वा एतास्तिस्वस्तिस्रो रात्रयो यद्वादशोपसदो याः प्रथमा यज्ञं ताभिः संभरति या द्वितीया यज्ञं ताभिरारभते यास्तृतीयाः पात्राणि तामिनिर्गेनिक्ते याश्चतुरिपि ताभिरात्मानमन्तरतः शुन्धते (ते८ सं० ७-२-१०) इति । अत्रानुष्ठेया द्वादशदिनसाध्या उपसदो याः सन्ति तास्तिस्त्रस्तित्र एकैका राशिरूपेण चतुर्धा विभज्यन्ते । तत्र प्रथमराशिगताभिस्तिसभिर्यज्ञसाधनसंपादनं भवति । द्वितीयराशिगताभिस्तिसृभिर्यज्ञमुपक्रमते । तृतीयराशिगताभिस्तिसृभिर्यज्ञपात्राणि शोधयति । चतुर्थराशिगताभिस्तिसृभिः स्वात्मनोऽन्तःशुद्धिं करोति ॥ ३९ ॥

न सनीहारसꣳशासनꣳ सत्रभूते विद्यते ॥ १६.१.४०॥

न सनीहारान्प्रहिण्वन्ति सत्रे ॥ ४० ॥

षोडशी सोमविक्रयणी ॥ ४१ ॥

षोडशिवत्सोमक्रयणी ॥ ४१ ॥

द्वादशाहायाऽऽप्तꣳ राजानं क्रीणाति ॥ ४२ ॥

राजानं क्रीत्वोपना निदधाति द्वादशाहायाऽऽधमिति ॥ ४२ ॥