पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५२ : .... सत्यापाढविरचितं श्रौतसूत्रम्- . [ १६ प्रश्नै

दीक्षा ३ देवेभ्योऽपाक्रामत्ता वासन्तिकाभ्यां मासाभ्यामन्वयुज्जत, ( ऐ० ब्रा० -१९-४) इत्यादि बचब्राह्मणं प्रस्तौति । एवमापस्तम्बेऽपि ॥ ३२ ॥

शिशिरो वै तस्य प्रायणं वसन्त उदयनम् ॥ ३३ ॥

शिशिरो वा एतस्य प्रायणं वसन्त उत्थानमिति ( का० ब्रा० ३४-९) काठकबामणम् ॥ ३३ ॥

ऋध्नुवन्ते य एवं विद्वाꣳसः शिशिरे दीक्षन्ते वसन्त उत्तिष्ठन्तीति विज्ञायते ॥ ३४ ॥

शिशिरे दीक्षाप्रशंसायं श्रुतिरुदाहृता ॥ ३४ ॥

षट्सु व्युष्टास्वापूर्यमाणपक्षस्य चेष्यमाणा दीक्षेरन् ॥ ३५॥

एतेन महाग्निपक्षमाश्रित्य प्रयोगः- सप्तदशावरााः पुरुषाः शिशिर एकाष्टकायामिष्टाप्रथमयज्ञास्ततआत्मन्यरण्योर्वा समारोप्यकत्र गत्वा स्वाऽग्निसंनिधौ सर्वे सपत्नीका द्वादशाहेन सत्रभूतेन साग्निचित्येन यक्ष्यामह इति प्रजायेमहीति संकल्पः । स्वर्गोऽपि फलम् । विद्युत् । न सोमप्रवाकवरणम् । न ऋत्विग्वरणम् | अन्योन्यं त्वस्माकं गृहपतिस्त्वं ब्रह्मेत्यादिदीक्षाक्रमेण परस्परं विज्ञापयेयुर्न मधुपर्कः । देवयजनं देवतोपस्थानं द्रव्यनिर्देशः साधारणद्रव्येण । गृहपतिर्नान्दीश्राद्धं कृत्वा पूर्ववदग्निं मथित्वा विहृत्य दीक्षार्थिनः कचित्पशु विधत्ते- 'स पुरस्ताद्दीक्षायाः प्राजापत्यं पशुमालभते' (ऐ० ब्रा० १९-४) इति । यो दीक्षां वाञ्छति स पुमान्दीक्षोपक्रमात्पुरा प्रजापतिदेवताकं पशमालमेत । द्विविधो हि द्वादशाहः-साग्निचित्यो निराग्निचित्यश्च । तत्राग्निचयनयुक्ते पशुस्यमवगन्तव्यः । वायव्यो बाऽस्मच्छाखायां समानातः ॥ ३५ ॥ प्रथमं सावित्रहोमााखासंभरणान्तं कृत्वा पुरुषशिरोहरणं मृदोपलेपनं ततः पर्वणि पूर्ववत् । समारोप्य देवयजनं प्राप्य पशुवन्धेन यक्ष्यामह इत्याधुदवसाय देवयजनं कृत्वा पूर्ववन्मथित्वाऽऽयतने निधाय ।

संवादꣳ संनिवपनं कृत्वा दीक्षणीयाप्रभृतीनि कर्माणि कुर्वते । य इतोऽग्निर्जनिष्यते स नः सर्वेषां यदनेन यज्ञेन जेष्यामोऽनेन सत्रेणेति ॥ (ख०२) । अत्र संवादे ब्रूयुरध्वर्युर्गृहपतिं दीक्षयित्वा मध्यतः कारिणो दीक्षयति होतारं ब्रह्माणमुद्गातारम् । प्रतिप्रस्थाताऽध्वर्युं दीक्षयित्वाऽर्धिनो दीक्षयति मैत्रावरुणं ब्राह्मणाच्छꣳसिनं स्तोतारम् । नेष्टा प्रतिप्रस्थातारं दीक्षयित्वा तृतीयिनो दीक्षयति । अच्छावाकमाग्नीध्रं प्रतिहर्तारम् । उन्नेता