पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५० सत्याषाढविरचितं श्रौतसूत्रम्- [१६ प्रश्ने

चोदना । तान्वृणुयादित्यर्थः । अथवा-विहारस्याग्नीनामन्यदीयानामप्यन्योपकारे प्रभुत्वादनाहिताग्नीनामपि द्वादशाहसत्रं स्यादिति मीमांसकाः ॥ २१॥

सर्वे याजमानमार्त्विज्येनाविप्रतिषिद्धं कुर्युः ॥ २२ ॥

सर्व ऋत्विजो यजमानस्य कर्म न विप्रतिषिद्धं कुर्युः ॥ २२ ॥

गृहपतिः परार्थानि यथा यूपाञ्जनमृतुयाज्यामित्येवꣳरूपाणि धर्मप्रतिषेधे भूयसां धर्मोऽनुग्राह्यते ( गृहपतेर्वा ) ॥ २३ ॥

तत्रापि परार्थादविकारेणेति केचित् । गृहपतिर्यजमानः । गतम् ॥ २३ ॥ सामिधेनीषु चोदकप्राप्तं नियममाह.

गृहपतेरेव सामिधेनीकल्पेनेति कुर्वीरन् ॥ २४ ॥

अत्राप्यापस्तम्बीये तु विशेषः- गृहपतेरेव सामिधेनीकल्पेनावदानकल्पेनेति प्रकामेयुर्यानि चान्यान्येवंरूपाणि स्युः' ( आप० श्री० २१-२-३ )। तस्य सप्तदश सामिधेनीरनुब्रूयात् ' (ऐ० ब्रा० १९-४) इति बचब्राह्मणम् । गृहपतिरेव सामिधेनीकल्पः । केचिञ्चित्तिः सू(स्नु)गित्यादिवले प्रत्यगाशीरिष्ट्वा तुच्यन्वारब्धो गण. पतिरेव समारभ्येति मन्त्रे यज्ञपतीनामिन्द्रावान्त्स्वाहेति । होता-भार्गवच्यावनाप्नवानऔर्वजामदग्ग्य इति । आर्षेयवरणमन्यैगोत्रैर्वा यावदम्यावर्तत इत्येकः पक्षः । आश्वलायनकरूपेऽप्येवं द्रष्टव्यः । अग्ने महार असीत्यग्निनात्येकत्वात्तदा समानगोत्राणां तन्त्रेण वरणमितरेषां भेदेन समानविषये तन्त्रेणोहेन वा प्रकृतिः ॥ २४ ॥

त्वं वरुण इति वसिष्ठराजन्यानाꣳ सामिधेनीपरिधानीया। आजुहोतेतीतरेषां गोत्राणाम् ॥ २५ ॥

सामिधेनीपरिधानीया त्रिरन्वाहेत्युभयत्र संबन्धः ॥ २५ ॥

नाराशꣳसो द्वितीयः प्रयाजो वसिष्ठशुनकानाम् । तनूनपादितरेषां गोत्राणाम् ॥ २६ ॥

आपस्तम्बेऽप्येवम् । ननु- राजन्यवासिष्ठादीनां नाराशंसो द्वितीयः प्रयाजः । तनूनपादितरेषाम् ' इत्यादि । स दीक्षणीयादिष्वनिर्दिष्टः सत्रेष्वनेककर्तृकेषु प्राप्तस्तत्र संदिह्यते । किं भिन्नकल्पा अपि संहत्य सत्रमासीरन्नुत तुल्यकल्पा एवेति । तदर्थमिदं विचार्यते-किं वासिष्ठादयो नाराशंसाद्यङ्गत्वेन कर्तारो विधीयन्ते, उत वासिष्ठादीनुद्दिश्य नाराशंसादि तादर्थेन विधीयत इति । तत्र वासिष्ठार्थत्वेन विधाने फलकल्पना