पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ पटलः ] महादेवशास्त्रिसंकलितप्रयोग चन्द्रिकाच्याख्यासमेतम् । ३४९ चोदनया विधानाच्च द्वादशाहस्य सन्त्रत्वम् । इह तु यजमानकत्वाइजतिचोदनया - विधानाचाहीनत्वमिति विशेषः ॥ १७ ॥ इदानीं सत्ररूपद्वादशाहप्रयोगे दक्षिणानिषेधमाह

य एवं विद्वान्द्वादशाहेन प्रतिगृह्णाति ॥ १८ ॥

एष ह वै कुणपत्ति यः सत्रे प्रतिगृह्णाति ( तै० सं० ७-२-१० ) इति निषेधात् । सो हि ये यजमानास्त ऋत्विज इत्येवं यजमानत्वव्यवहारवहत्विक्त्वव्यवहारोऽप्यस्ति । अत एव शाखान्तरे- 'अध्वर्युगहपति दीक्षयित्वा ब्रह्माणं दीक्षयति । इत्यादावध्वर्युब्रह्मादिशब्दैर्व्यवह्रियन्ते । एवं सति ऋत्विक्त्वबुद्धचा यागान्तरवदन यो दक्षिणां प्रतिगृह्णाति स प्रतिग्रहीता शवभक्षणेन य: प्रत्यवायस्तं प्राप्नोति । नात्र पश्चनखशवो विवक्षितः, किंतु प(१)रुषाश्चादिशवः । किंचानेन यदन्नं भक्ष्यते तद्गारेव भवति गोमांसभक्षणसमः प्रत्यवायो भवतीत्यर्थः । किंचैनं प्रतिग्रहीतारमुद्दिश्य यस्मिकांस्यपात्रे भाण्डे चान्नं धारयन्ति तत्पात्रं यदि शास्त्रोक्तमार्गेण शोधितं न भवेत्ततः शोधाभावात्तद्युक्तगृहेऽधिकं मलं जायते तेन पात्रेण व्यवहर्तृणामधिकः प्रत्यवायो भवतीत्यर्थः ॥ १८ ॥ एवं दक्षिणानिषेधेन सनप्रयोग दृढीकृत्य यजमानैक्येनाहीनप्रयोगमपि दृढी करोति

ऋत्विजो यजमानं चाधिकृत्य वदति ॥ १९ ॥

एक एव यजेत ( तै० सं० ७-२-१० ) इति श्रुतेरेकस्य कर्तृत्वात्फलभाक्त्वाचाहीनत्वं सिद्धम् ॥ १९ ॥

ब्राह्मणानां तु सत्रमतो दीक्षितानाꣳ सप्तदशानामासत उपयन्ति ॥ १६.१.२० ॥

प्रकृतितो ब्राह्मणकर्तृकत्वमात्विज्ये प्राप्तम् । (जै० सू०६-६-३) इति तथाविधस्यैव यजमानसंस्कारत्वाद्यजमानसंस्कारत्वेन राजन्यवैश्यप्राप्तिः । सदस्याः सप्तदश कौषीतकशाखायां समाम्नानाच्छाखान्तरत्वाचास्मिन्कमणि दीक्षिताः सहदश इत्यर्थः ॥ २० ॥

चोदना सर्व इष्टप्रथमयज्ञा गृहपतिर्वा ॥ (ख०१)॥ २१ ॥

एवमापस्तम्बोऽपि । 'सर्व ऋत्विज इष्टप्रथमयज्ञास्तस्मादाहुज्येष्ठयज्ञ ' (ते० सं० ७-१-१ ) इति । तस्माज्ज्येष्ठेनेष्टत्वात्प्रथममिष्टत्वाच्चायमग्निष्टोमो ज्येष्ठयज्ञः सर्वेषामुक्थ्यादीनां मूलप्रकृतिभूत इत्यर्थः । एतेन सर्व ऋत्विज आहिताग्मय एव भवेयुरिति