पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाढविरचितं श्रौतसूत्रम्- [१६.प्रश्ने

ब्राह्मणा ऋत्विजो दीक्षितानामदीक्षितानामहीनस्य तेन ( ते ) याजयन्ति ॥ १४ ॥

सप्तदशानामेव याथाकामी । सर्वे याजमाने स्थानिनः । सर्वे याजमानं कुर्युर्यत्किचाऽऽविज्येनाविवाधकम् । विवाधमान आविज्यं बलीयः' ( आप० २१-१-२०) इत्यापस्तम्बोऽप्याह । याजमानं यस्य यस्य यो यो दीक्षायता स स इति भाप्यकृत् । ननु-सत्राणि किं कामिन एवैकैकशः कुर्युरुत बहवः संहत्येति । चोदकानुग्रहाहुवचनस्य चैकैकशोऽपि लोके बहवः कामिनः सत्रं कुर्वन्तीत्यनेनाभिप्रायेणानुवादत्वोपपत्तेरेकैकशः कुर्यः । नैवम् । आख्यातगता हि कर्तृसंख्या प्रकृतिवदिहापि प्रयोगाङ्गतया विवक्षिता । न हि तस्याः किंचिदविवक्षाकारणमस्ति । सा च चोदकप्राप्तमेकत्वं बाधते । तस्मादहवः प्रयुञ्जीरन् ( जै० सू० १०-६-१४ ) ॥ १४ ॥ पुनरपि सत्रे दक्षिणाप्रतिग्रहलोभातिशयेन प्रसक्ति निन्दति

तस्माद्द्वादशाहेन न याज्यं पाप्मनो व्यावृत्त्या इति ॥ १५ ॥

यस्मादहीनद्वादशाहे दक्षिणाप्रतिग्रहो निषिद्धस्तस्मात्कारणात्विग्भूत्वा द्वादशाहेन यजमानं न याजयेत् । तदेतदयाजनं पाप्मनो व्यावृत्त्य संपद्यते । याजने तु शास्त्रोक्तं प्रायश्चित्तं कर्तव्यम् । सन्नाहीनयोरेतावान् विशेष:-सत्रे तु स्वयमस्यापि यजमानस्य प्रतिग्रह एव नास्ति । अहीने तु विद्यमानस्य प्रतिग्रहस्य दुष्टत्वात्प्रतिगृह्य प्रायश्चित्तं कर्तव्यमिति । ननु-सोप्वपि किमन्यैरात्विज्यमुत यजमानरेवेति संदेहे चोदकानुग्रहादन्यैः । ये यजमानास्त ऋत्विजः, इति वचनं यच्छब्दोपबद्धयजमानोद्देशेन तत्संस्कारार्थतयाऽsत्विज्यविधिर्न त्वात्विज्ये यजमानविधिः । तेनाऽऽविज्यमन्यैः कार्यम् । यद्वाऽध्वर्युर्गहपतिं दीक्षयित्वेत्यनेन ऋत्विजां संस्कारार्थेन दीक्षा विधीयत इति तद्योगाहविगेव यजमानशब्दगोचर इत्यनुवादः । नैवम् । अप्राकृतकार्यत्वप्रसङ्गाद्वंचनानर्थक्याच्च । न चाऽऽविज्यस्य यजमानसंस्कारत्वम् । अप्राकृतकार्यत्वप्रसङ्गादेव । तस्मात्प्राकृतकार्यस्यैवाऽऽविज्यस्य यजमानाः कारों विधीयन्ते । अतोऽन्येषां चोदकाप्राप्तानां वाधः(जै. अर्थतस्य द्वादशाहस्याहीनरूपतां विधत्ते

य एवं विद्वान्द्वादशाहेन यजते ॥ १६ ॥

अत्र वेदनं प्रशंसति ॥ १६ ॥

यजमान ऋध्नोति ॥ १७ ॥

अन्योऽप्यत्विक्षु मध्ये द्वादशाहयागेन समृद्धिं प्राप्नोति । पूर्वत्र यजमानबहुत्वादासि