पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ पटलः ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकाच्याख्यासमेतम् । ३४७

पस्वी स्यादसꣳश्लिष्टोऽस्य यज्ञः स्यात्तपस्वी स्याद्यज्ञमेव तत्सꣳश्लेषयतीति विज्ञायते ॥६॥

यजत इति यजमानमधिकृत्योच्यते, एकवचनात् । यजमानबहुत्वाद्वहुवचनं वक्ष्यमाणनियमात् । योऽतपस्वी स्यात्स एवाधिकारी, इति ॥ ६ ॥

पीवा दीक्षते । कृशो यजते ॥ ७॥

पीवाशब्दः शारीरबलदाार्थे प्रसिद्धः । कृशो यजत इति शरीरगतमांसादिधातु. शोषणेन पापक्षयो भवति । तथा चाऽऽश्वलायनेनोपसंहृतम् ‘यदा वै दीक्षितः कृशे भवति । अथ मेध्यो भवति ' इति ॥ ७ ॥

तत्र चोदकेन दीक्षादिसंख्याविकल्पः प्राप्त एका दीक्षा तिस्रो दीक्षा वा इत्यादिविकल्पस्य प्रकृतौ श्रुतत्वात्तं विकल्पमपवदितुं दीक्षासंख्यानियमं सूत्रयति

काम्या विद्यादष्टाचत्वारिꣳशतं कामयति ॥ ८॥

काम्या जानात्यष्टाचत्वारिंशदिनपर्यन्तमत्यन्तसंयोग इह द्वितीया स्यात् । द्वादशाह एकैकमहः सदीक्षोपसत्कमपवृत्त्ये(ज्ये)त कर्मणां पृथक्त्वेन तेषां प्रत्येकं ज्योतिष्टोमप्रकृतिकत्वा ( ११-४-५ ) दिति ॥ ८ ॥

पञ्चदश दीक्षेरन्नर्धमासायतनाः ॥ ९ ॥

क्रामयतीत्यन्वयः । आयतनाः परिमाणाः ॥

सप्तदश प्रजाकामाः ॥ १६.१.१० ॥

पजाकामा इति बहुवचनं यजमानबहुत्वाभिप्रायमिति गम्यते ।। १० ॥

एकविꣳशतिꣳ रुक्कामाः। त्रयोविꣳशतिं प्रतिष्ठाकामाः । चतुर्विꣳशतिं ब्रह्मवर्चसकामाः । त्रिꣳशतं मासायतनाः। त्रयस्त्रिꣳशतमोजस्कामाः। चत्वारिꣳ शतमिन्द्रियकामाः । चतुश्चत्वारिꣳशतं वीर्यकामाः । अष्टाचत्वारिꣳशतं पशुकामाः॥११॥

गतार्थः ॥ ११ ॥

अपरिमितं दीक्षेरन्नित्यन्ततो वदन्ति ॥ १२ ॥

ब्रह्मवादिनो वदन्ति । अपरिमितं यावत्कृशं भवति तावदित्यर्थः ॥ १२ ॥

तेऽप्यहीनस्य याजमाने स्थानिनः ॥ १३ ॥

येऽन्ये सप्तदशम्यो वादा अहीन एव ते स्थानिन इत्यापस्तम्बः ॥ १३ ॥