पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६९ ... सत्यापाढविरचितं श्रौतसूत्रम्- | १५ प्रश्ने

-तत्र त्रिविधं प्रायश्चित्तमाह

जपो होमो इज्या च । ३ ॥

चेतिप्रकारवचनः । अन्यान्यप्यनुमन्त्रणोपस्थानोपसमिन्धनपुनराधानादीनि संगृह्णाति । तेषामपि प्रायश्चित्तत्त्वेन वक्ष्यमाणत्वात् । नितयोदाहरणं तु तेषां प्राधान्यख्यापनार्थ बाहुल्याभिप्रायं चेति द्रष्टव्यम् ॥ ३॥ सन्त्वेतानि प्रायश्चित्तानि समुच्चीयन्तां चार्थान्य(न्तर)त्वात् । कस्मै पुनरर्थाय तानि क्रियन्ते । अत आह

दोषनिर्घातार्थानि भवन्ति ॥ ४ ॥

कर्मणो वैगुण्यमित्युक्तम् । तन्निर्घातेन कर्मण उपकुर्वन्ति, कार्यशक्तिमविकलां कुर्वन्तीत्यर्थः । कथं पुनरेतेषां तादर्थ्यमिति चेत् , एतस्मिन्वैगुण्य एतत्कर्तन्यमित्युक्ते तत्समाधानस्यापेक्षितत्वाद्वैगुण्यपरिहारार्थमेव तदवसीयत इति भावः ॥ ४ ॥ .. अस्त्वेषां दोपनिर्घातः फलं कालोऽप्येषां व्याकरणीयः । किं कर्मकाल एव कर्त व्यानि, उतापवृत्ते कर्मणि आहोस्विदिष्टयादेः पर्वाद्यपेक्षत्वात्स स कालः प्रतीक्षणीय -इति । तत्राऽऽह

अनन्तरं दोषात्कर्तव्याणि ॥ ५॥

क्षतादिचिकित्सावदनन्तरं दोषादेतान्यनुष्ठितान्येव दोष निर्हण्युनर्नान्यथेति भावः । "एतेन प्रायश्चित्ताधानस्याप्यतुनक्षत्राद्यनपेक्षत्वं व्याख्यातम् ॥ ५ ॥

निर्हृते पुनर्दोषे कृत्स्नं कर्म ॥ ६॥

एवं प्रायाश्चित्तेन निहते दोषे ततः कर्मशेषः कार्य इत्यर्थः । यदप्यकृतमयथाकृतं वा सत्कृते प्रायश्चित्तेऽङ्गं प्रधानं वा तदपि यथा क्रियेतेत्युक्तं कृत्स्नमिति तत्राङ्गमपवृत्ते कर्मणि न क्रियते, प्रधानानुपकारात् । द्रव्यसंस्कारस्तु परतो द्रव्योपयोगान्न क्रियते तदर्थत्वात् । प्रधानमप्यपवृत्तकालं न क्रियतेऽकाले कृतस्याकृतत्वात् । गौणकाले तु क्रियत एव मुख्याभावे गौणस्यापि ग्राह्यत्वात् । तेनार्वाक्परपर्वणः । कियैव दर्शपूर्णमाप्तयोः । तच्च परस्ताद्दर्शयिष्यामः । केचित्तु व्याचक्षते निहते दोषे :पुनः कर्म कृत्स्नं भवति सकलं भवति फलदानसमर्थ भवतीति ॥ ६ ॥ ... ननु निर्ह तदोषमपि कर्म दोषागमविकलशक्तिकं सत्कथं कार्याय कल्पयिष्यते । - महि शल्यप्रवेधात्पादेन खञ्जः सन्नुत्खातशल्योऽपि पन्थानं प्रतिपद्यते । तेन प्रयुक्तस्य कर्मणोऽपार्थकत्वात्पुनः प्रयोगेण भवितव्यम् । अत आह