पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। पलः। महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । २६५

तस्य नावचनात्पुनः प्रयोगः ॥७॥

तस्य सक्लत्प्रयुक्तस्य कर्मणो नर्ते वचनात्पुनः प्रयोगो भवति । भवत्येव तु वचनायथा- अन्यां दुग्ध्वा पुन:तव्यम् । अथान्यामिष्टिमनुल्वणां तन्वीतेत्यादौ । को • अदृष्टार्थस्य कर्मणः कार्याकार्यते शक्यशक्ती वा जानीयात् । न खल्वन्धो रूपविशे पान्पश्यति । तस्माद्यस्य शास्त्रमेव पुनः प्रयोग शास्ति कामं तंत्र प्रयोक्ष्यते प्रत्येप्यते पवस्य पोरिय कार्या(य)शक्तिः । यत्र तु न शास्त्रमस्ति, कुतस्तत्र पुनः प्रयोगः । - प्रत्येष्यते तु तत्र प्रत्युत्तस्यैव कर्मणश्चिकित्सितपटलस्येव चक्षुषः कार्यशक्तिरित्यलं प्रसङ्गेन ॥ ७ ॥

तुभ्यं ता अङ्गिरस्तमेत्यन्वाहिताग्निः प्रयास्यञ्जुहुयात् ॥ ८॥

यद्यन्याहितानिर्देशविप्लवाद्यावश्यकनिमित्तक्शात्सगृहः प्रयास्यास्यात् तदा तुभ्य'मिस्यमयाऽऽहवनीये जुहुयात् । वास्तोष्पतीयप्रत्याम्नायः ॥ ८ ॥

पृथगरणीष्वग्नीन्समारोह्य प्रयाति ॥ ९॥

अणिवधनानाऽऽत्मनि समारोप्याः ॥ ९॥

यत्र वसेत्तदैतामिष्टिं सꣳस्थापयेत् ॥ १५.१.१० ॥

यत्र वत्स्यति तत्रायसितहोमान्तं कृत्वा कृतान्तात्मकम्येष्टि संस्थाप्या ॥ १०॥

यद्यन्वाहिताग्नेराहवनीयोऽनुगच्छेदन्वग्निरुषसामग्रमख्यदित्यन्यं प्रणीय यो अग्ंि् देववीतये हविष्याꣳ आ विवासति । तस्मै पावक मृडय स्वाहेति स्रुवाहुतिं जुहोति ॥ ११॥

पूर्ण सवं सर्वप्रायश्चित्त हुत्वा, इदं विष्णुर्विचक्रम इत्याहुति नहुयात् (आप. .. श्री० ९-१-११) इत्यापस्तम्बः । जुनिवृत्यर्थ स्रुवग्रहणम् । वैष्णवीं तु जुह्वा जुहुयाद्यधन्याश्ता भवति ॥११॥

यः कश्चनानुगच्छेदेतदेव प्रायश्चित्तम् ॥ १२ ॥

तं तमनुगत योनित उत्पाद्य भूरित्युपस्थानादि समानम् । हीमावपि तत्र तत्रैवेति भाष्यकृत् । आहवनीय एवेति देखानसः ॥ १२ ॥

मथित्वा गार्हपत्यम् ॥ १३ ॥

गार्हपत्यमनुमतं मन्यनेनोत्पाद्य यथोक्त मेव प्रायश्चित्तमावर्तयेत् । तथाऽऽहवनीय. स्थापि गार्हपत्यतामापनस्य मन्थनमेव न प्रणयनं यथोर्ध्वमौत्तरवेदिकप्रणयनात्पशु. सोमयोः ॥ १३ ॥