पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६६ : .. सत्यापाढविरचितं श्रौतसूत्रम् [१५ प्रश्नै

प्रणयनवर्जमावर्तेत ॥ १४॥

यथा दक्षिणाग्न्यनुगतिप्रायश्चित्तं प्रकृत्याऽऽह भरद्वाजः- अन्वाहार्यपचने जुहुया द्वित्याश्मरथ्यः । आहवनीय इत्यालेखन इति । केचित्त्वाहवनीयानुगतावप्यजस्त्रविषये प्रणयनवर्जमालयन्ति तस्य गार्हपत्यानेनुमवेशान्मन्धनमेव सर्वत्रेति । तदयुक्तम् | - अविशेषात् । उद्धार्यस्यापि गार्हपत्यानुप्रवेशे - प्रमाणाम्भवस्य दर्शितत्वाच्च । अस्तु 1 :वा तनुप्रवेशस्तदा . मेज़स्रोऽप्यनुप्रविशन्न दण्डेन परामुद्यते : योनित्वादेरनुप्रवेश हेतोस्त अंत्यविशेषात् । वाच्यो वा विशेषः । तस्मात्प्रणायनविधिप्ववशिष्ट मेक-प्रणयनमजस्रोद्धार्ययोः ॥ १४ ॥

या प्रकृतिर्दक्षिणाग्नेः ॥ १५॥

तत आहरेदिति शेषः । प्रदर्शनार्थ चैतत्सम्यावसथ्ययोरपि यः कथनानुस.च्छेदिति सामान्योपक्रमात् । अन्यथा तस्या निर्थक्यप्रमाचः । तदभिप्रायमेव चानयोरननुक्रमणं घेदितव्यम् । अनित्यत्वाभिप्रायमित्यपरे । तदेतत्वाहितप्रायश्चित्तं स्वविषये सर्वमाग्निहोविकादिप्रायश्चित्तान्तरं बांधते, विशेष विषयत्वात् । यस्य चोभावनुगतावित्यनेन तु सर्वो विधिर्बाध्यते, विशिष्टतमविषयत्वात्तस्य ने सर्वेऽपि ह्यनुगतप्रायश्चि सविधयोऽवीहितानन्वाहितादिगोचरा एकैकानुगतावमिनिम्रोकाभ्युदयरहितोभयानुगतौ च सावकाशाः । तद्विशिष्योभयानुगती युक्तं तदेकविषयेणानेन बाध्यत इति ।। १५ ।।

भूरित्युपतिष्ठेत ॥१६॥

स्पष्टम् ।

मनसा व्रतोपायनीयं यजुर्जपेत् ॥ १७ ॥

यजमान इति शेषः । बोपायनीयमिति वचनाद्रतं चरिष्यामीति ( तै०. सं० ११५-१०) च मन्त्रलिङ्गात् ।। संततिर्वा एषा यज्ञस्य ' (तै ब्रा०३-७-२) इत्यादिना "विच्छिन्नत्रतसतानार्थत्वस्तवनाच्च ब्रतोपायनीयमिति स्वस्य यद्रतोपर्यनार्थ यजुस्तज्जपेदित्यर्थः ॥ १७ ॥

इदं त एकं पर उत एकं तृतीयेन ज्योतिषा संविशस्व। संवेशनस्तनु वै चारुरेधि प्रियं देवानां परमे जनित्र इत्यन्वाहिताग्नेरग्निमपक्षायन्तमा शम्यापरासात्संभरेत् १८॥

अन्याहिताधिकार शानिवृत्त्यर्थमाहिताग्निग्रहणम् । यविति दे शभ्यां परास्ता पतति ततोऽर्वान्यद्यग्निः कश्चिदपक्षायेत्, आयतमादपगच्छेत् । तदा तमेंपत्रि परीत्य संभरेत्पुनरायतने निक्षिपेत् । तदुक्तमापस्तम्बेन-शम्यापरासात्परि वाजपतिः कविर: