पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 पटलः;] महादेवशास्त्रिसंकरित्तप्रयोगचन्द्रिकाश्यास्यासमेतम् । २६७:

निरिति त्रिः प्रदक्षिणं परिक्रम्य...तः संभरेदिदं त. इतिः। कृत्स्वान्वपक्षाण एव चाय विधिः । यथोक्तं बाहवच्याश्वलायनयो:- आहवनीयमवदीप्यमानमवोंक्शम्यापरासादिति । अग्न्येकदेशापगमे तु यदि 'पुरा प्रयाजेभ्यो बहिः परिध्यङ्गारः स्कन्देत् '. इत्यादिविध्यन्तरं द्रष्टव्यम् ॥ १८ ॥

परस्तराꣳ शम्यापरासादपक्षायन्तमनु प्रयायान्ववसाय यजेत ॥ १९॥

परःशब्दोऽत्यन्तसंनिकर्षे वर्तते । शम्यापरासात्परतरंमपगच्छेद्यत्र सोऽग्निस्तत्रेतरानपि प्रत्यक्षान्नीत्वा तदनुगुणान्विहृत्यं वदहस्तंत्र वसेत् ॥ १९ ॥

अग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेत् ॥ १५.१.२० ॥

यत्र वसेत्तनेत्यर्थः ॥ २९,

पथोऽन्तिकाद्बर्हिराहरेत् ॥२१॥

पथः समीपे ये दर्भास्ततो बर्हिराहरेत् ॥ २१ ॥

अनड्वान्दक्षिणा ॥ २२ ॥

यदा त्वियमिष्टिस्तन्त्रमध्ये पतिता तस्यैव प्रसङ्गो वेदितच्यः ॥ २२ ॥

श्वोभूते गृहेषु प्रत्यवस्येत् ॥ २३॥

ततः श्वोभूते यतो देशात्पूर्व गतस्य प्रत्यवस्यति । सोमेषु ससानप्रत्यवसाने च न. भवतो यत्राहर्वृद्धिः स्यात् ॥ २३॥

यस्य हविषे वत्साः अपाकृताः धयेयुर्वायव्यां यवागूं निर्वपेत् ॥ २४॥

यदा सर्वगवीनां वत्साः सर्वमेव पयः पिबेयुर्न तु. हविगे। पर्यासमवशेषयेयुस्तदा यवाणू निपेत् । शिथिलतण्डुल्ला यवागूः ।। २.४ :

सा दोहस्थाने प्रतीयात् । अन्यतरस्मादपाकृता धयेयुः ॥ २५॥

यद्यपि सानाय्यस्थावायत्तस्तद्धर्मिका यवागूस्तथाऽप्योषधिगुणत्वान्निर्वापादयः श्रपणान्ता धर्माश्चरुवत्कार्यः । ये हविर्निष्पत्यों भवन्ति । सानाव्ये विहितास्त्वर्थलोपा निवृत्ता न शास्त्रात् । अंतोऽत्रार्थवत्त्वात् क्रियन्ते । उद्धासनादारभ्य सानाय्ययोर्यतरस्थानापन्ना ततरधर्मो भवति । पृथका दाना च नानादेवतात्वात् । “ यदा तूमयोरपि दोहयोः पयो धीत स्यात्तदा सहं प्रदान यवाग्वोरेकदेवतात्वात् । आह च भरद्वाजःसमानदेवतेषु समंवदाय प्रचरति हविर्गणेषु पशुगणेषु चेति ॥ २५ ॥