पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६८ .. सत्यापादपिरचित श्रीतसूत्रम्- [१५ मझे

अथोत्तरस्मै हविषे वत्सानपाकृत्योपवसेत् । २६॥

संस्थाप्येष्टि 'तदहरेवोपवसथं कृत्वा पीतेन हविषा पुनर्यजेतेत्यर्थः । नाऽऽयस्याऽsवृत्तिः । नाशदोषाधभावतः- उत्तरस्मै हविषे वसानपावृत्य ' (ते. बा. ३-५ -२) इति लिङ्गाच्च । एवं दोहान्तरस्याप्यनष्टस्येति द्रष्टव्यम् ॥ २६ ॥

यस्य सायं दुग्धꣳ हविरार्तिमार्च्छतीन्द्राय व्रीहीन्निरुप्योपवसेत् ॥ २७॥

आतिनशिंदोषापहारादितः । इन्द्रग्रहणं महेन्द्रस्यापि प्रदर्शनार्थम् । प्रातदोहे. नास्य समवदाय प्रचरेत् , इत्यविशेषवचनादन्यथा महेन्द्रयानिनस्तत्रं याज्यानुवाक्या. दिविरोधात् । तथैन्द्रं वा माहेन्द्रं वा पुरोडाशं तस्य स्थान बहवृचाः । बाहिमहणाधवा निवर्तन्ते । यदा रात्रावार्तिस्तदा यावदर्थ पात्राणि प्रयुज्य निरुप्यं ब्रीहीनुपवसेत् । यदा तु श्वस्तदा त्वनन्तरमेव निरुप्य नोपवासः ॥ २७ ॥

यत्प्रातः स्यात्तच्छृतं कुर्यात् ॥ २८ ॥

यत्प्रातरदुष्टं स्यात्तच्छ्रुतमेव कुर्यात् न तु सानाय्यप्रतिनिधित्वेन पुरोडाशः प्रवृत्त इति सोऽपि [न] पुरोडाशः कार्य इति भावः ॥ २८ ॥

अथोत्तर ऐन्द्रः पुरोडाशो भवति ॥ २९॥

इतरो दोहः पुरोडाशः स्यात्तस्य स्थाने निरुतैहिभिः पुरोडाशः कार्य इत्यर्थः । संचैकादशकपालो द्वादशकपालो वा । ऐन्द्राग्नविकारत्वात् । तस्य च प्राशुशासनात्पुरोडाशधर्माः परतः सानाय्यधर्माश्च पूर्ववदेव बेदितव्याः ॥ २९ ॥

प्रातर्दोहेनात्र समवदाय प्रचरति ॥ १५.१.३०॥

समवदाय सहावदाय ॥ ३०॥

अथोत्तरस्मै हविषे वत्सानपाकृत्योपवसेत् ॥ ३१॥

एतदेव प्रातर्दोहस्याऽऽर्तिगतस्य प्रायश्चित्तम् ॥ ३२ ॥

उपवासस्तत्राान्निवर्तते ॥ ३१ ॥ ३२ ॥

सायंदोहेनात्र समवदाय प्रचरति ॥ ३३ ॥

अत्र ब्राह्मणे कल्पान्तरेषु चान्यतरदोहार्तावुभयाती च पुनरिज्योक्ता । सूत्रकारस्तु तामुभयातवेव वक्ष्यति तेनान्यतरातौं नेप्यते । आश्वलायनस्त्वत्रानुग्रहमाहयथा अन्यतरादोषे व्यासिच्य प्रचरेयुः पुरोडाशं वा तत्स्थाने " इति । बावृध्येऽपि सायं दोहार्तावानातोऽनुग्रहः-यथा प्रातर्दुग्धं द्वैधं कृत्वा तस्यान्यसरी भक्तिमातच्य तेनयजेत, इति ॥ ३३ ॥