पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाढविरचितं श्रौतसूत्रम्- [१५ प्रश्नै

शिरो यज्ञस्य प्रतिधीयताममृतं देवतामयं वैष्णव्या क्रियताꣳ शिर आश्विन्या प्रतिधीयतामिति चतुर्गृहीतं पञ्चगृहीतं वा गृहीत्वा समानौ होमौ जुहुतः ॥ ४१॥

इयमप्याहुतिरामीधीयेऽधिकारात् । समानौ होमाविति समानता मन्त्रक्ये ॥ ११ ॥

यद्याग्निक्युखाऽऽमा भिद्येत संकृष्य पुनः कुर्यात् ॥ ४२ ॥

यद्यामा भियत तदा तान्येव कपालानि संकृष्याद्विरुपस्कृत्य पुनः कुर्यात् । तूष्णी मन्त्रैर्वा साम्युत्थानोक्तानन्यायात् ।। ४२ ॥

यदि पक्वा भिद्येत तैरेव कपालैः सुपिष्टैरन्यां मृदꣳ सꣳसृज्य कुर्यात् ॥ ४३ ॥

यदि पक्का भिद्येत तदा कपालानि पिष्वा मृदं तेन सह मेलयित्वा कुर्यात् ॥ ४३ ॥

यस्याग्निरुख्य उद्वायेदाहवनीयं प्रणीय स एव पुनः परीध्यः ॥ ४४ ॥

उखायां भव उख्यः । स यदि प्रासंनिवापादुद्वायेद्गार्हपत्यादन्यमाहवनीयमायतने प्रणयेत् । ततश्च स एवाऽऽहवनीयः पुनः परीध्यः परित उखामियः । शणकुलाAnshyam नेत्यारम्य जातोपस्थानान्तेन प्रवृञ्जनविधिना 'पुनरुखायामुत्पादयितव्य इत्यर्थः । युस्य तु कामती निमित्ततो वा प्रदायादियोनिनिर्मच्यो वा भवत्युख्यस्तस्यापि स्यात्स्वाद्योंनैराहत्याऽधेयो नतु परीध्यः । पुनः परीध्य इति लिङ्गात् । स्वादेवन योनेजनयतीति । लिङ्गाच्च ॥ ४४ ॥

कृष्णं वासो देयम् । कृष्णा धेनुः कृष्णो वा गौः शतमानं च हिरण्यम् ॥ ४५ ॥

गौर्षलीवर्दः । चशब्दः समुच्चयार्थः ॥ ४५ ॥

यत्पूर्वस्मिन्नहन्युत्तरस्मा अह्ने यज्ञायज्ञियं प्रति वसतीवरीर्गृह्णाति । तेनाहरभ्यासजति । तेन यज्ञꣳ संतनोति ॥ ४६॥

यत्पूर्वेचुरुत्तराहाथै कर्म क्रियते । यथा-सवनीयस्येमाबहिराहरणादि तेनोत्तरमहः । वैस्मिन्नहन्यासंजति, पूर्वोत्तरयोरहोः कर्माण(णी) संबध्नातीति यावत् । तेन च यज्ञ'मेव सतनोति । अन्यथा स एव -विच्छिन्नः स्यात् । अतोऽयमावश्यकोऽभ्यासङ्ग इत्यर्थः ॥ ४६॥