पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमैतम् । ३४३

अध्वर्युरुद्वाता यजमानश्वोच्छ्रयन्ति, इत्यापस्तम्बः । नाशः क्रिमिभक्षणमपहारादिर्वा ॥ ३५ ॥

अध्वर्युर्यजमानो ब्रह्मा वोच्छ्रयति ॥ ३६॥

एकमन्त्राणि कर्माणीति न्यायात् ॥ ३६॥

संमितां नित्येन यजुषाऽभिमन्त्रयते ॥ ३७॥

तूष्णीं निखाय द्युतानस्त्वेति यजुवाऽभिमन्त्रयतेऽध्वर्युः ॥ ३७॥

यदि हविर्धाने पद्येयातां दक्षिणामध्वर्युरुद्गृह्णीयात्प्रतिप्रस्थातोपस्तभ्नुयात् । उत्तरं प्रतिप्रस्थातोद्गृह्णीयादध्वर्युरुपस्तभ्नुयात् ॥ ३८॥

हविर्धानशकटयोरुभयोरन्यतरस्य वा पतने दक्षिणमध्वर्युरुद्गृह्णीयाकुत्कर्षयेत् । प्रति. प्रस्थातोपस्तभ्नुयान्मध्यामवद्ध्यात् । एतदेव विपरीतमुत्तरस्य ॥ ३८॥

वैष्णव्योपस्तभ्नुतः । वैष्णव्योपमिनुते । आश्विन्या संमृशतः ॥ ३९ ॥

तत्रोद्रहणं तावदुभयोस्तुप्पीकम् । उपस्तम्भनं तु वैष्णव्यर्चा कूरतः । ततस्तयेवोपमायाऽऽश्चिन्या समृशतः - कल्पयतश्च । तत्र यथास्थानमवस्थापन पमानमवस्थापनस्य हृढीकरणं समर्शनम् । इदं विष्णुः, इति वैष्णवी । यदा-दिवो वा विष्णो विष्णोभुकमिति पृथगृचावुभयोः । नित्यस्थापने तयोर्दर्शनात् । तदा तु वैष्णवीम्यामिति भनि तन्यम् । या वां कशेत्याश्विनी ॥ ३९ ॥

अग्ने वाजस्य गोमत इति तिसृभिरुष्णिग्भिरध्वर्युराग्नीध्रे जुहोति । ककुद्भिः प्रतिप्रस्थाता.॥(३१) भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः । भद्रा उत प्रशस्तयः । भद्रा उत प्रशस्तयो भद्रं मनः कृणुष्व वृत्रतूर्ये । येना समत्सु सासहः । येनासमत्सु सासहोऽवस्थिरा तनु हि भूरि शर्धताम् । वने मा ते अभिष्टिभिरित्येता आम्नाता भवन्ति ॥ १५.८.४०॥

पूर्वाभिस्तिसृभिरुष्णिम्भिरध्वर्युर्नुहोति । इतराभिस्तिसृभिः ककुद्भिरिस । षड्मिलष्णिककुद्भिरिति श्रुतिरुदाहृता । तामापस्तम्बो व्याचष्टे- पूर्वामिरुणिम्भिरपर्युः । उत्तराभिः ककुद्धिः प्रतिप्रस्थाता' (१४-३०-७) इति ॥ ४० ॥