पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४९ सत्यापादविरचितं श्रौतसूत्रम्-- [१५ प्रश्ने

यस्यानप्रवृत्तो(क्तो) यूपो विरोहेत्तस्मिꣳस्त्वाष्ट्रꣳ साण्डं लोमशं पिङ्गलं बहुरूपं ( सवनीयस्योपलम्भं) कुर्यात्त्रयस्त्रिꣳशत्तन्तवो ये वितत्निर इति जुहुयात् ॥ १५.८.३०

अहर्गणेषु यद्यप्समाप्तकार्यो यूपो विरोहेत् तदा तस्मिन्नेव यूपे तत्कालपर्यागतस्य पशोः प्रसङ्गन्यायेन त्वाष्ट्र, पशुमुपालम्भ्य कुर्यात् ॥ ३० ॥

यदि कृष्णशकुनिर्ध्वꣳसयन्नुपर्युपरिसदो हविर्धानान्यतिपतेद्भय उत्पन्ने शक्ये यष्टुꣳ सर्वेभ्यो हविर्भ्यः सोमेभ्यश्च द्रोणकलशे समवदाय ये देवा येषामिदं भागधेयं बभूव येषां प्रयाजा उतानूयाजाः । इन्द्रज्येष्ठेभ्यो वरुणराजभ्योऽग्निहोतृभ्यो देवेभ्यः स्वाहेत्याहुतिं जुहोति ॥३१॥ अभये पुनर्यजेत ॥ ३२ ॥

कृष्णशकुनिः काकः । स हविषामासन्नानामुपरि पक्षवायुना वीजमान उप समीपसो गच्छेत्तेषामुपरि निषीदेवा तत्र देवा इति जुहुयात् । तत्संसृष्टं हविरप्सु प्रक्षिप्या. न्यमुत्पादयेच ॥ ३१ ॥ ३२ ॥

यद्यृक्तो यज्ञभ्रेष ऋच्छेद्भूरिति गार्हपत्ये जुहुयात् । यदि यजुष्टो भुव इति दक्षिणाग्नौ । यदि सामतः सुवरित्याहवनीये । यदि सर्वतः सर्वाभिरेकामाहवनीये ब्रह्मा वा जुहुयात् ॥ ३३ ॥

ऋक्त ऋम्द्वारतः । ऋग्वेदविहितस्य कस्यचित्कर्मणो मन्त्रस्य वा भ्रष इत्यर्थः । एवं यजुष्ट इत्यादि ॥ ३३ ॥

मनसा वा ध्यायेत् ॥ ३४ ॥

ब्रह्मेति शेषः ।। ३४ ॥

औदुम्बरी नश्येद्भज्येत वाऽन्यां प्रच्छिद्योर्गस्यूर्जं मयि धेहि श्रियो तिष्ठ प्रतिष्ठिता दिवꣳ स्तब्धान्तरिक्षं च पृथिव्यां च दृढा भव धमित्री धरित्री जनित्रीत्युच्छ्रयति ॥ ३५॥