पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ पटलः ] . महादेवशास्त्रिसंकलितमयोगचन्द्रिकाच्याख्यासमेतम्। ३६

यूष्णः समुच्चयार्थश्वकारो मिन्नक्रमो योजनीयः, समासोपात्तस्वादेवतादीनां समुच्चे. यान्तराभावाच्च । यूष्णोपसिच्य त्रिषु गर्भरसं ब्यानयतीत्यर्थः ॥ २१ ॥

एकपदी द्विपदीति वषट्कृते जुहोति ॥ २२ ॥

पुरस्तात्स्विष्टकत इत्यापस्तम्बः । पुरस्ताद्वनस्पतेरिति वचनात्तस्य पुरस्तादेवेयमाहुतिः ॥ २२ ॥

वषट्कृते विष्णो प्रतत्ते अद्य शिपिविष्ट नामेत्यन्यतरया गर्भस्य दक्षिणपूर्वꣳसविंश जुहोति ॥ २३॥

विष्णवे शिपिविष्टाय जुहोतीति लिङ्गात् । तथा निमित्त विष्णाविति जुहोतीत्येव कल्पातरकाराः । अतो दर्विहोमधर्मेण जुहोति ॥ २३ ॥

दक्षिणाकालेऽष्टाप्रूड्ढिरण्यं दक्षिणा। तृतीयेऽन्तरकोश उष्णीषेणाऽऽविष्टितं भवति । तद्ददाति । विबलान्कोशान्करोति ॥२४॥

अत्राध्वर्यवेऽष्टाढिरण्यं सकोशं ददाति । अष्टाढिरण्यमुणषिणाऽऽवेष्टय कोशेऽवाय तृतीयेऽवधाय तृतीयेऽवदधाति, इत्यापस्तम्ब । अष्टायूडष्टबिन्दुकं हिरण्यमुनीषण दीर्घवाससाऽवेष्टय तत्कस्मिंश्चित्सापिधाने कोशेऽवधाय तमपि कोशमन्यस्मिन्कोश तथा कृत्वा तमपि तृतीये कोशेऽवदधाति । अष्टाग्रूढिरण्यं दक्षिणेत्यापस्तम्ब ।

मरुतो यस्य हि क्षये यज्ञैर्वा यज्ञवाहस इत्यन्यतरया पशुश्रपणे गर्भं जुहोति ॥ २५ ॥

गर्भ गर्भपुरोडाशं चाऽऽहवनीये जुहोति ॥ २५ ॥

गर्भपुरोडाशं च न स्वाहाकरोति ॥ २६ ॥

प्रतिषिद्धत्वात् ॥ २६ ॥

अपि वा मही द्यौः पृथिवी च न इति पशुश्रपणस्य शीते भस्मनि गर्भमुपोहति ॥२७ ॥

अपिवेति पक्षान्तरद्योतनार्थम् | उपोहनं प्रच्छादनम् ॥ २७ ॥

गर्भपुरोडाशं ॥ २८ ॥

उपोहतीत्यनुकर्षः ॥ २८ ॥

एतं युवानं परि वो ददामीति ॥ (ख०३०)। पञ्चभिरभिमन्त्र्य ॥ २९ ॥

एतं युवानमित्यमित्यभिमन्व्य ततः स्विष्टकृदादि कर्म प्रतिपद्यते ॥ २९ ।।