पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ पटल: j महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमैतम् । १३३५

हुतग्रहादावापतेत् । अहुतो वा ग्रहादिर्हतशेषे तदा । तमस्मै भक्षं यच्छेत्' इत्यापस्तम्बः । तं समृष्टमेवं हुत्वा तस्मै भक्षं प्रयच्छेद्यः पूर्वहुतशेषभक्षणाः प्रायः ॥ १८ ॥

मा नोऽध्वरिषुः पितरो मोत वीरान्मा नः स बन्धुरुत वाऽन्यबन्धुः । मा नो दुश्चक्षा अघशꣳस ईशताहुतोऽयं यज्ञमप्येतु देवा इति हुताहुतौ सोमौ भक्षयति ॥ १९ ॥

प्रत्याम्नायोऽयं नित्याय भक्षमन्त्रस्य ।। १९

मा यजमानं तमोऽविदन्मर्त्विजो मा इमाः प्रजाःI मा यः सोममिमं पिबात्सꣳ सृष्टमुभयं कृतमिति भक्षयन्तमभिमन्त्रयते ॥ १५.७.२० ॥

अध्वर्युरिति शेषः । यदा त्वध्वर्युभक्षयति तदैनं प्रतिप्रस्थाताऽभिमन्त्रयते । एवं संसृष्टं सोममिन्द्राग्निभ्यां प्रतिपाद्य पुनोनित उत्पन्नेन स्वकाले ती देवतां यजेद्यस्यै गृहीतोऽयमहुतोऽन्यत्र प्रतिपन्नः । यदा हुतस्यैकदेश एव' हुतशेषे पतितो न कृत्स्नस्तदा शेषेणैव वर्धितेन यजेत ॥ २० ॥

सप्तर्त्विजः सप्त सदाꣳस्येषां दश क्षिपो अश्विना पञ्च वाजाः। प्राणो व्यानोऽपानो मन आकूतमग्निः स्वाहा कृतꣳ हविरदन्तु देवाः ॥ प्रजापते न त्वदेतानिति भक्षं व्यापन्नप्तूत्तरार्धपूर्वार्ध उपरवेऽवनयेत् ॥ २१ ॥ दक्षिणार्धपूर्वार्धे वा ॥ २२ ॥

केशकीटादिभिरुपधातो व्यापत्तिः । तत्रं पात्रमपि निर्णिज्यते निलिख्यते वा यथादोषम् । न चान्यो मक्ष उत्पाद्यः । अप्रयोजकत्वात् । प्रतिपत्त्यन्तरण शेषकार्याच । नाराशंसास्तूत्पाद्य एवानुप्रकम्प नार्थम् ॥ २१ ॥ २२ ॥

स्कन्ना द्यौः स्कन्ना पृथिवी स्कन्नं विश्वमिदं जगत् । स्कन्नाऽदो विश्वा भूतानि प्रस्कन्नाज्जायताꣳ हविः ॥ इह गावः प्रजायध्वमिहाश्वा इह पूरुषाः॥ इहो सहस्रदक्षिणो रायस्पोषो निषीदतु ॥ अयं यज्ञो वर्धतां गोभिरश्वैरियं वेदिः स्वपत्या सुवीराः । इदं बर्हिरति बर्हीꣳष्यन्येमं यज्ञं विश्वे अवन्तु देवाः ॥ पयस्वतीरोषधय