पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३६ ... - सत्यापाढविरचितं श्रौत अम्- -- [१५ प्रश्

इत्येताभिः पृषदाज्यꣳ स्कन्नमभिमन्त्र्यापोऽभ्यवहृत्य पात्रं निर्णिज्य पुनर्निष्टप्य निदधाति । तस्मिन् हिरण्यꣳ शतमानमवधायैकमिषे विष्णुस्त्वाऽन्वेत्विति वैष्णव्यर्चाऽथान्यद्दधि पृषदाज्यं गृहीत्वा द्रप्सश्चस्कन्देत्यभिमृश्याश्वेनावघ्राप्य सादयति ॥ २३ ॥

स्रुचमित्यापस्तम्बः । खुक्संयोगात्म्गतस्यैवाय विधिः । स्थालीगतस्य त्वाज्यवदेव विधिर्भवति । तत्र स्कन्नं चतसृभिरभिमन्य स्कन्नशिष्टमप्सु क्षिप्त्वा पुनः स्थाल्याः पंचकृत्वो वैष्णन्या गृहीत्वा मन्त्रेण सादयेत् ॥ २३ ॥

यदपामृक्षच्छकुनिर्मुखेन निर्ऋते तव । अग्निष्टत्सर्वꣳ शुन्धतु हव्यवाड्घृतसूदन इति शंकुन्यवमृष्टं तस्यैतदेव प्रायश्चित्तं निर्लिख्यतेऽत्र पात्रम् ॥ २४॥

अभिमन्प्रणमन्त्रस्त्वत्र यदपामृक्षदिति भवति पात्रनिलखेनं चाधिकम् । समानमन्यस्पत्यर्थः । केचित्तु मुखेनेति मन्त्रवर्णात् । काकमुखेनापमृष्टस्यैवैनं विधिमिष्ट्वाऽङ्गान्तरस्पष्ट तदन्यापन्नविधिनाऽप्सु क्षिप्त्वा निलिखितायां सुचि स्वमन्त्रेण गृह्णन्ति॥२४॥

यदवालिक्षच्छ्वपान्मुखेन निर्ऋते तव । अनिष्टत्सर्वं शुन्धतु हव्यवाड्घृतसूदन इति श्वापदावलीढमभिमन्त्रयते । तस्यैतदेव प्रायश्चित्तम् । (अभ्यवहरणादि पूर्ववत् । ) नात्र पात्रं प्रयुज्यते ॥ (ख० २८) ॥ २५ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चदशप्रश्ने सप्तमः पटलः ॥

शुन इव पादा यस्य स श्वापदः श्वशगालमा रादिः पञ्चनखः । तदवमृष्ट त्वेतयाऽमिमध्ये चं च तां त्यक्त्वा पात्रान्तरं संस्कृत्य तस्मिन्गृह्णाति । समानमन्यत्पूर्वेण । एतेनैवं निदर्शनेन पतितोदक्याद्यप्रयतस्पृष्टानां द्वादशमलोपहतानां च त्यागो वेदि. तव्यः ॥ २५ ॥ इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यार्या महादेवशास्त्रिसंकलितायां प्रयोगचन्द्रिकायां पञ्चदशप्रश्ने सप्तमः पटलः ॥ ७ ॥ पात्रं प्रयु:.....: . . १ पादम्।