पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३ । सत्यापाविरचितं श्रौतसूत्रम्-.....: [ १५ प्रश्ने

अभिदासदग्ने यो अन्तरो मित्रमहोऽवनुष्यात् । तमजरेभिर्वृषभिस्तप स्वैस्तपा तपस्व तपसा तपिष्ठ ॥ सं स्मा कृणोतु केतुमा नक्तं चिद्दूर आसते । पावको यद्वनस्पतीन्प्रास्मा मिनोत्यजरः। न हि ते अग्ने तनुवै क्रूरं चकारमर्त्यः । कपिर्बभस्ति तेजनं स्वं जरायुगौरिव । मेष इव यदुप च वि च शर्वरी यदप्सुरग्रोरुपरस्य खादति । शीर्ष्णा गिरो वक्षसा वक्षणां जयन्नꣳशून्बभस्ति हरितेभिरासभिरित्येतैः सह दशभिर्ऋग्यजुभिर्दशाऽऽहुतीर्जुहोति । प्रत्याहुति वरान्ददाति ॥ (ख०२७) ॥ १६ ॥

ब्रह्मचर्यावस्थस्य योनौं रेतःस्कन्दनमवकिरणम् । अयोनावपि बुद्धिपूर्वमित्यपरे । पट्पुणा तर्हित्वा, इत्यापस्तम्बः । पूर्णया खुचाऽऽहुतिः पूर्णाहुतिः । प्रत्याहुतीत्यनेनैकैकहया आहुतेरेवैको वो दक्षिणेति दर्शितं, न. त्याहुतावाहुनौ हुतायां देय इति । . अन्यथा षट्पूर्णाहुती त्वेल्सनेच विरोधात् । अन्विष्टकं दक्षिणा ददातीत्यादौ तथा दर्शः नाच ॥ १६:॥

यद्देवा देवहेडनमिति वा (दशाऽऽहुतीर्हुत्वा प्रवमानः सुवर्जन इत्येतेनानुवाकेनाभिषिञ्चेत् ) ॥ १७ ॥

अभिषेकवचनानागाहेत् । पत्न्या सहावकिरणे तन्त्रेणोऽऽहुती त्वा पृथगुभयोरभिषेकः। यदि पुनदास्याश्योनी वा रेतःस्कन्दनं स्यात्तदा सामयाचारिकोऽपि विधिरनुसंन्धातन्यः । शूद्रायां च रेतः सिकृत्वाऽयोनौ वाऽब्लिङ्गाभिरेप उपस्पृशेत् । वारुणीभिर्वाऽन्यः समिरिति शुद्धिपूर्वकस्कन्दने तूक्त एव विधिः । यन्मेऽत्र पयस इत्यादिना ॥ १५ ॥

यदि हुताहुतौ सोमौ सꣳसृजेयातामन्तःपरिध्याहवनीयादङ्गारं निर्वर्त्य यज्ञस्य हि स्थ ऋत्वियाविन्द्राग्नी चेतनस्य च हुताहुतस्य तृप्यतमहुतस्य हुतस्य च हुतस्य चाहुतस्य चाहुतस्य हुतस्य चेन्द्राग्नी अस्य सोमस्य वीतं पिबतं जुषेथाꣳ स्वाहेति हुताहुतौ सोमौ जुहुयात् ॥ १८ ॥

यदा ग्रहस्य चमसस्य वा हुतस्य भक्षायाऽऽनीयमानः शेषः प्रसा(मा)दक्विचिद