पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७. पटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकान्याख्यासमेतम् । ३३३.

असि यद्वो वयं प्रमिनाम व्रतानि । मधुश्च माधवश्च वासन्तिकावृतू । इमं यज्ञमवन्तु ते मामवन्तु अनु व आरभेऽनु माऽऽरभध्वꣳ स्वाहेत्येतैः सह दशभिर्ऋग्यजुर्भिर्दशाऽऽहुतीर्जुहोति । प्रत्याहुति वरं ददाति ॥ (ख० २६) ॥ १२ ॥

मन्त्रतो मुखतः श्रेषतो मार्गतो वा विपर्यासो मोहः । तत्र विसृष्टधेना इति पञ्चभिः, मधुश्चेति त्रयोदशमासनामभिश्च जुहोति ।। १२ ॥

यदि सोमः स्कन्देद्ब्रह्मन्सोमोऽस्कानिति ब्रह्मण आवेद्य यत्र स्कन्देत्तदपो निनीयाभूद्देवः सविता वन्द्योऽनु न इदानीमह्न उपवाच्यो नृभिः। वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्रविणं यथा दधदित्यभिमन्त्र्य हिरण्यगर्भः समवर्तताग्र इति जुहुयात् ॥ १३॥

ब्रह्मणः स्कन्दनादिवदनं प्रायश्चित्तानुसंधानार्थम् | तत्राभूद्देव इत्यूचा स्कलममिमन्त्र्य तस्योपरि पूर्ववत्प्रादेशान्मिमीत इत्यापस्तम्बः ॥ १३ ॥

यदि चमसमभक्षितꣳ स्तोत्रेणाभ्युपाकुर्यात् ॥ १४ ॥

यद्यमक्षिते चमसगण उत्तरस्मै चमसगणाय स्तोत्रमुपाकुर्यात् ॥ १४ ॥

इन्दुर्हिन्वानमवागदि(र्धगि)न्दोरुभयोः सोमाः साम[म]सृक्षत दिव्याश्च पार्थिवाश्च तस्य त इन्द्रपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीत्यभिवृष्टस्य सोमस्य भक्षयति ॥ १५॥

यत्र वर्षबिन्दुः पतितः सोऽभिवृष्टः । तस्य त्वेताववेक्षणं तूष्णीमिति गम्यते । प्रत्यस्म पिपीषत इत्यवेक्षणमन्त्रः । इन्दुरिन्दुरिति भक्षणमन्त्र इति सूत्रान्तरे द्रष्टव्यः । भक्षणमन्त्रस्तु नित्यमन्त्रप्रत्याम्नायः ॥ १५ ॥

यदि दीक्षतोऽवकिरेदप्स्वग्न इत्येषा । तपोष्वग्ने अन्तराꣳ अमित्राँस्तपाशꣳ समररुषः परस्य । तपा वसो चिकितानो अचितान्वि ते तिष्ठन्तावजरा अयासः ॥ यो नः सनुत्यो

१ मवन्तु में ता