पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ पटकः ]. महादेवशास्त्रिसंकलितपयोगचन्द्रिकाघ्याख्यासमेतम् । ३३१

सर्वेषामेव ग्रहाणां शुक्रध्रुवसहितानामुपदस्तानां स्कन्नानां च कलश एव योनिरिति । त एते चत्वारो विधयस्तत्र तत्र विकरुप्यन्ते । केचित्तु-सर्वग्रहाणामित्यनेन पवमानग्रहाणामपि ग्रहणमिष्ट्वा पूतभृदाधवनीययोरप्युपदस्तयोः कलशादुत्पत्तिमाहुः । तदयुक्तम् ।' यद्रहो वा कलशो वा ' इति कलशस्य पृथग्रहणेन पवमानग्रहाणामत्र ग्रहग्रहणेनाग्रहणावगमात् । अतः कलशवदाप्रय. णादेव तयोरुत्पत्तिः । यथा तं तं प्रकृत्याऽऽह बौधायन:-'आग्रयणादेवाऽऽस्तु प्रस्कन्दयति ' इति । चमसानां तु सर्वत्र पूतभृत एवोत्पत्तिः, तद्योनित्वात् । सर्वेषामप्येषां विधीनां योनिविशेषपरत्वात् । क्वचिदुपदासग्रहणं क्वचित्स्कन्दनोपदासग्रहणं चैवमादेर्नाशपकारस्य प्रदर्शनार्थ द्रष्टव्यम् । तथा सर्वत्र सशेषस्कन्दने सोमे सोममभिगृह्य जुहुयादित्ययमपि विधिरनुसंधातव्यः । यदा तु निःशेष: स्कन्दति तदा स्वेन स्वेन मन्त्रेण यथायोनि गृहीत्वा सादयेत् ।। ४ ।।

यदि ध्रुवः स्कन्देदायुर्दा असि ध्रुव आयुर्मे देहीति वर्चोदा असि ध्रुव वर्चो मे देहीति तनूपा असि ध्रुव तन्वं मे पाहीत्यभिमन्त्र्य वरं ददाति॥५॥

गतः ॥५॥

यद्युपदस्येत्सुवर्णꣳ हिरण्यं त्रैधं विभज्य स्वाहा दिव आप्यायस्वेति प्रथममवधायाऽऽप्याययति॥६॥

स्थालीमात्दृत्य द्रोणकलशादाप्याययति । यदा तु दीर्णा स्यादसमर्था च तदाऽन्यां प्रयुज्य स्कलशेषस्यावनीयाऽऽघ्याययति । निःशेषस्कन्नस्तु ग्रहणमन्त्रेणैव ग्राह्यः ॥ ६ ॥

स्वाहाऽन्तरिक्षादाप्यायस्वेति द्वितीयम् । स्वाहा पृथिव्या आप्यायस्वेति तृतीयम् ॥ ७ ॥

अवधायाऽऽप्याययतीत्यनुकर्षः ॥ ७ ॥

अध्वरो यज्ञोऽयमस्तु देवा ओषधीभ्यः पशुभ्यो नो धनाय विश्वस्मै भूतायाध्वरोऽसि स पिन्वस्व घृतवद्देव यज्ञस्य ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवं विश्वमिदं जगत् । ध्रुवा ह पर्वता इमे ध्रुवो राजा विशामयम् ॥ इहैवैधि मा व्यथिष्टाः पर्वत इवाविचाचलिः । इन्द्र इवेह ध्रुवस्तिष्ठेह राष्ट्रमु धारय । अभितिष्ठ पृतन्यतोऽधरे सन्तु शत्रवः । इन्द्र इव वृत्रहा तिष्ठापः क्षेत्राणि संजयन् ॥ इन्द्र एन