पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ई पटलः] महादेवशासिंकलितप्रयोगचन्द्रिकाव्याख्यासमैतम् । ३२९

- ननु सन्त्वेते विधय एकैकस्यापच्छेदे । यदा पुनरेषां त्रयाणां द्वयोर्वा युगपदपच्छेदस्तत्र को विवेकः । किमत्र विवेचनीयं यावतामपच्छेदस्तावतां प्रायश्चित्तानि समुच्चेष्यन्ते निमित्तसंनिपातात् । सत्यं समुच्चीयतां सर्वत्र प्रस्तोतृप्रायश्चित्तमविरोधात् । उद्भातृप्रतिहोस्तु विरुद्धे प्रायश्चित्ते कथं समुच्चेष्येते, न ह्यदक्षिणत्वसर्वस्वदक्षिणत्वयोः समुचयसंभवः । तत्राऽऽह

त एवैनमृत्विजो याजयेयुः। अथ यदि प्रस्तोताऽपच्छिद्येत यज्ञस्य शिरोऽपच्छिद्येत ब्रह्मणे वरं दत्त्वा ॥ ३८ ॥

उद्गातृप्रतिहानिमित्तसंनिपाते मुख्यत्वादुगातुरेव प्रायश्चित्तं प्रवर्तते न प्रतिहतुस्तेन विरोधात् । तस्य तु कृते सर्वप्रायश्चित्तमात्रं भवति ॥ ३८ ॥ अथ पवमानात्सप्तामुद्गातृणामपच्छेदे प्रायश्चित्तमारभ्यते -

स एव पुनर्वर्तव्यः ॥ ३९ ॥

स एव पुनः पूर्ववत्विग्वरणविधिना वर्तव्यः ॥ ३९ ॥

अथ यदि प्रतिहर्ताऽपच्छिद्येत पशुभिर्यजमानो व्यृध्येत । पुनर्यज्ञे सर्ववेदसं दद्यात् ॥ ४० ॥

ऋतुदक्षिणार्थे सर्ववेदसं दद्यात् ॥ ४० ॥

युगपदपच्छिन्नयोरुद्गातुः प्रायश्चित्तां कुर्यात् । प्रतिहर्तुः सर्वप्रायश्चित्तं जुहुयात् ॥ ४१ ॥

युगपदपच्छेदे तूद्गातुः प्रायश्चित्तं प्रतिहर्तुः सर्वप्रायश्चित्तं जुहोतीत्यर्थः ॥ ४१ ॥ अस्त्वेवं योगपद्ये । क्रमादपच्छेदेऽपि किमयमेव न्यायः, नेत्याह

पूर्वापरापच्छेदे यो जघन्यः सर्वप्रायश्चित्तं कुर्यात् ॥ ४२ ॥

पूर्वापरयोस्त्वनयोर्यतरो जघन्योऽपच्छियेत ततरस्य प्रायश्चित्तमेव प्रवर्तते । सर्वप्रायश्चित्तमात्रं वितरस्य भवति । पूर्वबाधेनैव जघन्यप्रायश्चित्तस्योत्पत्तेः । तथा च मीमांसकाः- पौर्वापर्थे पूर्वदौर्बल्यं प्रकृतिवत् ' ( मी० सू० ६-५-१९) इति । एतदुक्तं भवति यदा प्रतिहर्ता जघन्यस्तदा सर्ववेदसमेव दीयते, न पुनरिज्या । यदा तूद्गाता जघन्यस्तदा पुनरिज्यैव भवति न तत्रैव क्रतो सर्ववेदसमात्रमिति । तत्र तु पुन. रिज्यायां सर्ववेदसं देयमिति प्रतीयात् । कुत एतत् । पूर्वस्मिन्क्रती प्रागुद्गातुरपच्छेदा प्रतिहज़पच्छेदने तस्यैव प्राप्तत्वात् । तत्र तद्द्याद्यत्पूर्वस्मिन्दास्यस्यादिति नियमाच्च । तथा च मीमांसका:-~~-'याद्गाता जघन्यः स्यात्पुनर्यज्ञे सर्ववेदसं दद्याद्यथेतरस्मिन्' (ले०