पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकान्याख्यासमेतम् । ३२७

दक्षिणाभिः सह यज्ञेन सह यज्ञपतिना प्रविशानि सह यन्मे अस्ति तेनेत्यभिमन्त्र्य ॥ २९ ॥

यद्वषट्कारनिधनं साम ताणाच्छसि साम कुर्यात् । तथाऽसवे स्वाहा, इत्याहुतिषु हुतास्वध्वर्युणा दीर्णमनुमन्त्रयते यजमानः । नोत्तरयोः सवनयोरयं विधिः । यदि प्रात. सवने कलशो दीर्यंत ( आप० श्री० १४-८-२५) इत्यापस्तम्बीये तु प्रातःसव. नग्रहणादुत्तरविधावनुसबनमितिवचनाच्च ॥ २८ ॥ २९ ॥

संवेशाय त्वोपवेशाय त्वेत्यनुसवनं दीर्णे जुहोति ॥ ३०॥

एतैः प्रतिमन्त्रमनुसवनं दीर्णे पञ्चाऽऽहुतीर्नुहोतीत्येके (आप०ौ० १४-८-८५) इत्यापस्तम्बः । सवनत्रयार्थोऽयं कल्पः । तेन सर्वत्र विकल्प्यते । एवं कृते प्रायश्चित्ते संघानीयद्रव्यैः कलशं प्रतिलिम्पेत् । तथा च बौधायन:-'स यद्यवदीर्णो भवति प्रतिलिम्पत्येनम्' इति । धारणासमर्थत्वे त्वन्यं मन्त्रेण प्रयुज्य तस्मिन्न(र)समवनयेत् । स्कन्ने तु रसे विधिमाह बौधायन:- आग्रयणादत्राऽऽप्तुं प्रस्कन्दयति' इति । पूतभदाधवनीययोस्तु दीर्णयोः सर्वप्रायश्चित्तं हुत्वाऽयमेव प्रकारो द्रष्टव्यः । तथा च तावेवैकैकं प्रकृत्याऽऽह बौधायन:-'स यद्यवदीणों भवति लिम्पत्येनम् ' इति । तथा- 'आग्रयणादेवात्राऽऽतुं प्रस्कन्दयति ' इति । समानोऽयं प्रकार आग्रयणस्थाल्यां विदीर्णायाम् । कलशात्तु रसोत्पत्तिः । यथोक्तम् -- यदाऽऽअयणः कलशादिति ॥ १० ॥

यदि सर्वैः पर्यायैरस्तुतमभिव्युच्छेत षड्भिर्होत्रे स्तुयुः। तिसृभिस्तिसृभिरितरेभ्यः ॥ ३१ ॥

यदि सई रात्रिपर्यायैः (आप० श्री० १४-२३-१२) इत्यापस्तम्बः । अतिरात्रे त्रयो रात्रिपर्यायाश्चतुश्चमसगणास्तस्त्रिभिरप्यस्तुते यदि व्युष्टा रात्रिः स्यात्तदा विष्वपि पर्यायेषु होतृशस्त्रार्थानि स्तोत्राणि षड्भिः षड्भिः स्तुयुः, इतराणि मैत्रावरुणब्राह्मणाच्छंस्यच्छावाकशस्त्रार्थानि तिसृभिस्तिभिः । एवं द्वादशस्वपि रात्रिस्तोत्रेषु हासः कार्यः || ३१ ।।

यदि द्वाभ्यां पर्यायाभ्यामस्तुतमभिव्युच्छेद्धोत्रे मैत्रावरुणाय चान्यतरस्य स्तुयुः । ब्राह्मणाच्छꣳसिनेऽच्छावाकाय चान्यतरस्य ॥ ३२ ॥

यदि द्वाभ्यां पर्यायाभ्यामस्तुते प्रथममात्रेण स्तुते ब्युच्छेत्तदा मध्यमपर्याये होत. मैत्रावरुणार्थे द्वे एव स्तोत्रे स्तुयुः । ब्राह्मणाच्छंस्यच्छावीकार्थे तु लुप्यते । एतदेव विपरीतमुत्तरपर्याये । मध्यमोत्तमयोः पर्याययोरितरेतरापेक्षायां पूर्वोत्तरत्वं वेदितव्यम् ॥३२॥