पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ३२५

एकां गां दक्षिणां दद्यात्तेभ्य एव॥१९॥

यद्यपि पुनरिज्यायां तेभ्यो दास्यन्ते दक्षिणास्तथाऽपि तेभ्य एवेत्यर्थः । एवं च पुनरिज्यायामपि त एवविज इति सिद्धं भवति ॥ १९ ॥

पुरा द्वादश्याः संवत्सरे वा । तस्मा एव क्रतवे पुनर्दीक्षेत । तत्र तद्दद्यात्पूर्वस्मिन्दास्यन्त्स्यात् त एवैनमृत्विजो याजयेयुः ॥ २० ॥

प्रतिनिधिना प्रवृत्तस्य क्रतोः कर्मान्तरत्वभ्रमात्विगन्तरपरिग्रहनिरासार्थोऽयं नियमः। ब्राह्मणवाक्यमेतत्पुनरिज्याविधानार्थं व्याख्यातुमुदाहियते कल्पान्तरे पुनः सोमं क्रीणीयादिति लिङ्गेन पुनरिज्याऽनुमीयते । वाक्यशेषश्च भवति यज्ञेनैव तद्यज्ञमिच्छति, इति । अत्रैवमुच्यतां तर्हि कियदन्तः पूर्वक्रतुः कियदादिश्ोत्तरः कश्च तस्य कालः का वा संस्थेति तदेतत्सर्वमाहाऽऽपस्तम्बः-अवस्थादुदेत्य पुरस्ताद्वादश्यास्तस्मा एव ऋतवे पुनीक्षेत ' इति । अवभृधान्तस्तावत्पूर्वः क्रतुः । दीक्षणीयादिश्चोत्तरः । दीक्षायाश्च पूर्वसुत्याप्रभृत्यद्विादशरात्रात्कालः । तस्मा एव च क्रतो. दीक्षेत यत्संस्थ: प्रागारब्ध इत्यर्थः । आश्वलायनस्तु अन्न पूर्वमपि ऋतुमुदवसानीयान्तमुक्तवान् । यथा यज्ञं संस्थाप्योदवसाय पुनर्यजेत, इति । विकल्पं स्वाह कात्यायन:-'यथा समाप्य पुनर्यज्ञोऽवभृथान्तो वा ' इति । तत्र तद्दद्यात्पूर्वस्मिन्दास्यस्यादिति । तामेव दक्षिणां दद्यात् । या पूर्वस्मिन्क्रतौ दास्यस्यात् । दक्षिणोत्कर्षवचनसामर्थ्यात् 'प्रारदक्षिणाभ्योऽ पहार एवायं विधिः । दत्तासु दक्षिणासु रसस्य षस्य वाऽपहारेऽपि समाप्तिरेव प्रतिनिधिना । तथा प्रवृत्तव्यलाभे नायं विधिः सर्वत्र । तथा चाऽऽश्वलायन:- सोमाधिगमे प्रकृत्येति एवं च पूतीकानेव क्रीतवतस्तदपहारे पुनस्तानेव लभमानस्य नार्थ विधिर्भवति । तथा सर्वापहार एवायं विधिः । असर्वापहारे त्वतिशिष्टमन्येन वर्धयित्वाऽभिषुणुयुः । सर्वः क्रीतापहारविधिः क्रीतनाशदोषयोरपि दर्शनार्थः, तुल्यन्यायत्वात् । अभिदग्धे तु तत् प्रायश्चित्तं यदपहृत इति लिङ्गाच्च । तथा क्रीते राजमि नष्टे दग्धे वा ' इत्याश्वलायनः ॥ २० ॥

अथ यदि सदोहविर्धानान्यभिदह्येरन्ग्रहानध्वर्युः स्पाशयेत् । स्तोत्राण्युद्गाता । शस्त्राणि होता।॥२१॥

ग्रहान्गृहीतानगृहीतान्हुतान्होप्यमाणांश्चाध्वर्युः स्पाशयेद्बुध्येतेत्यर्थः ॥ २१ ॥

अनभिदग्धे सोमे कृतान्तात्कर्मणि प्रतिपद्येरन् ॥ २२ ॥

पार्श्वतो देवयजनमध्यवसाय कृतान्तादेव प्रक्रामेयुः ' इत्यापस्तम्बः । देवयजनमवसाने वेदिकरणादीनि तूष्णीं क्रियन्ते मन्त्रेण वा प्रागुक्तन्यायात् । तथाऽनावृताः