पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ३२० : - . . . .. सत्यापाढविरचितं श्रौतसूत्र- : [ १५ प्रश्ने

अहर्गणे तु सत्रेऽहीने वाऽऽहर दहेत्युक्त्वा यजमानमात्मानमध्वर्युराहर तं यजमानं मृतं विधिना दह तं चैनमिति प्रैषार्थः । दक्षिणाग्नेगृहीत्वाऽङ्गारान्निर्मन्थ्येन वा, मृतस्य यजमानस्य दहनं तूष्णीममात्यैः कर्तव्यम् । वर्तमानमहः परिसमाप्यास्य पत्नीसंयाजान्तं कर्मान्ये कुर्युः ॥ ३२ ॥

दक्षिणस्यां वेदिश्रोण्यामस्थिकुम्भं निदधाति ॥ ३३ ॥

यजमानस्य चेति शेषः ॥ ३३॥

तिसृभिः सार्पराज्ञीभिरभिप्रतिहृताभिरुद्गातारः स्तुवीरन् ॥ ३४ ॥

उद्गातारः सार्पराज्ञीभिः स्तुवीरनिति तिसृभिरस्थीति ॥ ३४ ॥

इतर ऋत्विजो होतृप्रथमाः प्राचीनावीतिनो यामीरनुब्रुवन्तः सार्पराज्ञीनां कीर्तयन्तो दक्षिणान्केशपक्षानुद्ग्रथ्य सव्यान्प्रस्रस्य दक्षिणानूरूनाघ्नानाः सव्यानित्येकेषाम् ॥ ३५॥

ऋत्विजो होतृप्रथमाः प्रोचीनावीतिनो दक्षिणान्केशपक्षानुद्वथ्य बद्ध्वा सव्यान्मुक्त्वा दक्षिणानूरूनानाना विपरीतमित्येके ॥ ३५॥

त्रिः प्रसव्यं मार्जालीयमनुपरीयुः ॥ ३६॥

अस्थीनि त्रिः प्रसव्यं परिंगच्छन्त्यप नः शोशुचदमिति मन्त्रेणानेन पश्चाद्यामीयं - यमो दाधारेति सार्पराजीश्च कीर्तयति । यत्स्तुतमननुशमि(१)स्तमित्ति लिङ्गात् । उच्चै। स्तुष्टमानसाः सर्पराज्ञीः । सव्यान्बद्ध्वा दक्षिणोन्मुक्त्वा सव्यानुरूनानानाः स्त्रीरेव प्रतिनिधिमप नः शोशुचदघमित्येतेनैव तत्कृत्वोदङ्मुखा गच्छन्ति । अयम्यो यजमानेभ्यो दक्षिणतोऽश्मानं परिधि दधाति---इमं जीवेभ्यः० पर्वतेनेति विशेप्व(षोड) कृता. : स्वहीनसंततिषु पूर्वकाल एव रात्री परिस्तरणान्ते.महाराने बुद्ध्वा यत्प्राप्तकालमहस्तन्त्रं कुर्वन्तिः ।। ३६ ॥

ऐन्द्रवायवाग्रा ग्रहा मैत्रावरुणाग्रा वा मार्जालीयन्यन्ते भक्षानुपनिनीयुः॥३७॥

अग्निष्टोमनिमित्तं कुर्वन्त्युपसमूहनं, तस्य भूयस्त्वात् । तस्मादेव स्तोमान(मा), गृह्यन्ते । तथा दर्शपूर्णमासयोः प्रायश्चित्तेषूत्पन्नेषु नान्यमाज्य निरुप्यते । केचित्त्वस्यार्थे सोमक्रयं कुर्वन्ति । अयमग्निष्टोमो नैमित्तिक इतरेषां मृतस्य नाधिकार इति न्यायः । तदा सर्वे याजमानं कुर्वन्ति । सूत्रकारमतिस्तु - तस्यायं यज्ञ इति तदा-बु जपानां यानमानानां संस्काराणाम्-आयुराशास्त इत्यादीनां लोपः । अग्निष्टोमसंस्थासु सोमे चैन्द्रवायवाया