पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ पटलः] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमैतम् । ३१६

प्रतिजपति प्राणापानौ म उपाꣳश्वन्तर्यामौ पातां व्यानं मे उपाꣳशु सवनः पातु वाचं म ऐन्द्रवायवः पातु दक्षक्रतू मे मैत्रावरुणः पातु चक्षुषी मे शुक्रामन्थिनौ पाताꣳ श्रोत्रं म आश्विनः पात्वात्मानं म आग्रयणः पात्वङ्गानि म उक्थ्यः पातु वायुर्मे ध्रुवः पातु वीर्यं मेऽतिग्राह्याः पान्त्विति प्रतिजपिते पुष्टिपतौ पुष्टिं प्राणै प्राणमपानेऽपानं व्याने व्यानमुदान उदानꣳ समाने समानं वाचि वाचमस्मै पुनर्धेहीत्याहुतिं जुहोति ॥ २७ ॥

यजमान प्रतिजपत्यध्वर्युः । ब्रह्मेति वैखानसः । प्रतिजपिते पुष्टिपती पुष्टिमिति होममन्त्रः । हुत्वा पूर्ववदभिमर्श इत्यापस्तम्बः । भाष्ये तु स्वयं जपत्येतावेवोपांश्वन्त र्यामा इति । तत आहुतिराग्नीध्रीयेऽध्वर्युर्यथा पूर्व कृतमामिशर्भनं तयैव न तु स्वयं जपः। आग्नीध्रीय उत्पन्न एतत्कर्म, नतु पूर्वम् ।। २७॥

न पुनर्भेषजं करोति ॥ २८ ॥

ततो निवृत्तिः ॥ २८ ॥

यदि म्रियेत प्रागवभृथादग्न्यवभृथं कुर्युः ॥ २९ ॥

यदि यनमानो म्रियेलाक्रियमाणे तु नैमित्तिके प्रागवभृथादचितरेव दहनम् । अस्य परिसमापने कृते नैमित्तिके नतु प्रत्यक्षविधानात् । अधिकारः पितृमधेन यजमानार्यस्वात् कर्मणः स नास्ति यदर्थं तत् क्रियते । अन्ये स्वाहु:-आमिषु प्राक्षिप्यत इति बार९॥

अवभृथं वा गमयित्वोदाहृत्यावभृथादग्निभिरभिसमाहारं दहेयुः ॥ १५.५.३० ॥

अवभृथस्नानमन्त्रैरवभृथमन्त्रेणावभृथ इति । अथवा-' अवभृय नीत्वा स्वकालेऽवभूयस्नानकाले तुष्णी प्रोक्ष्याभ्युदाहृत्य प्राग्वरशमुन्नेतारे पुरस्कृत्य, अथ लुप्त यजमानकर्म निवर्तते । संस्कार आशिषश्च आयुराशास्त इत्येवमाद्याः समाप्य साङ्ग ऋतु स्वैरप्यग्निमिः । ये पितृमेधे व्यापार गच्छन्ति तैर्यथालोकं दहेयुः । पत्नीप्रयाणेऽ( मरणे )प्येतदेवेति मीमांसकाः । तस्या अपि प्राधान्यात् । पत्नी अङ्ग, तस्मान्न तस्या इत्युप

एतावदेकाहे ॥ ३१ ॥

एतावदेकाहे विधानात् ॥ ३१ ॥

अहर्गणे त्वाहर दहेत्युक्त्वा दक्षिणाग्नेरङ्गारं निर्वर्त्य निर्मन्थ्येन वा दहेयुः ॥ ३२ ॥