पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१८ सत्यापाढपिरचितं श्रौतसूत्रम् [१५

मझे व्यवेयात्पर्वतान्तराये वा नानाराज्ययोर्वा संसो नाविद्विषाणयोः संसवो विद्यत इति कङ्कतिब्राह्मणं भवति ' ( आप नौ १४-९०-४) इति । अन्यस्मिश्चान्यं तत्र न संसवदोषः । विद्विषाणयोरेव संसवदोषो विद्यते । अविद्विषाणयोर्नास्ति संसवप्रायश्चि. तम् । अर्वागपि रथान्याद्यजतो लोके ॥ २३ ॥

यदि दीक्षितानामुप्रतापः स्यान्महानाग्नीध्रीयमुपसमाधाय ब्राह्मणं दक्षिणतो निषाद्यैकविꣳशतियवान्दर्भपुञ्जीलाꣳश्च पूर्णपात्रेऽवधाय ब्राह्मणाय प्रोच्यापः परिब्रूयात्-जीवा नाम स्थ ता इमममुं जीवयत जीविका नाम स्थ ता इमममुं जीवयत संजीवा नाम स्थ ता इमममुꣳ संजीवयतेति प्रतिब्रूयात् ॥ २४॥

दीक्षितानां यत्रोपतापो ज्वरः स्यात् । स यजमान आयतने शेत एव । न करोति यजमानकर्माणि । तं परिगृह्याऽऽधिमण्डपं नयेत् । परी परित इति नयनमन्त्र आप. स्तम्बीये द्रष्टव्यः । वास्त्यस्माकं नयनमन्त्रः । तूष्णीमानयनमिति वा गम्यते । आमीध्रीय एव स उपसमाधान बलवत्करणं पारस्तरणं च दर्भनालणस्तस्य दक्षिपात उपवि. शति । दर्भेष्वाग्नीध्रीयमभिमुखमुदकंपूर्णपात्रमुत्तरतो निषाद्यैकविंशतिकुशस्तम्बाश्च क्षिप्यन्ते । त्रिभिर्मन्राप उच्यन्ते जीवा नाम स्थ ता इत्यादि । तृतीये च मन्त्रे तस्य नामग्रणं द्वितीयान्तं देवदत्तं संजीवयवेति नूयात् ।। २४ ।।

या जाता ओषधय इत्योषधिसूक्तेनैताभिरद्भिरभिषिञ्चेत् ॥ २५ ॥

ओषधिसूफेन च सापयन्युदपात्रे या अपः ॥ २५ ॥

पाययत्येतासामपां प्राणापानौ त उपाꣳश्वन्तर्यामौ पातामसौ व्यानं व उपाꣳशु सवनः पातु वाचं म ऐन्द्रवायवः पातु दक्षक्रतू ते मैत्रावरुणः पातु चक्षुषी ते शुक्रामन्थिनौ पाताꣳ श्रोत्रं त आश्विनः पात्वात्मानं त आग्रयणः पात्वङ्गानि म उक्थ्यः पात्वायुष्टे ध्रुवः पातु वीर्यं तेऽतिग्राह्याः पान्त्वसावित्यभिमृशति ॥ २६ ॥

अपैनमभिमृशन्तीत्यापस्तम्बः । सर्वेऽभिमृशन्ति । असाविति नामग्रहण संमुख्या