पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ पटलः । - महादेवशास्त्रिसंकलितमयोग चन्द्रिकाच्याख्यासमेतम् । ३१.६

अभिजित्कार्योऽभिजित्यै । विश्वजित्कार्यो विश्वस्य जित्यै । सर्वस्तोमः सर्वपृष्ठः सर्वस्याऽऽप्त्यै सर्वस्यावरुद्ध्यै । क्रोशानुक्रोशे कार्ये वसिष्ठस्य निहवे उभे बृहद्रथंतरे कार्ये । सजनीयꣳ शस्यं विहव्यꣳ शस्यमगस्त्यस्य कया शुभीयꣳ शस्यमिन्द्रस्य निष्केवल्यं तानि शꣳसेदभिवर्त ब्रह्मसाम कुर्यात् । अभिजितं विश्वजितं वा यज्ञक्रतुं कुर्यादिति संप्रेष्यति ॥ २१ ॥

आभिजिद्विश्वजिद्धा सर्वपृष्ठः सर्वस्तोमः सर्वस्याऽऽप्त्यः सर्वस्यावरुद्धया इति ब्राह्मणम् । वैराज शाकरं रैवतमिति सोमे तूभयच्छन्दसः । सप्तदश एकविंशस्तृणवस्त्रयस्त्रिंश इति । एवंलक्षणोऽतिरात्रो भवति । विश्वजितं (सर्वस्तोमः ऋतूनाम्) इति यस्मिंस्तस्य शंसनम् । ममाग्न इति । अगस्त्येन दृष्टं कया शुभीर्य नी(नारि)ष्ठे त्रीपयपि जानयिम्(यात् ।।) प्रातःसवनीये वैश्वदेवे क्षिपेत् । विहत्यः माध्यंदिनीये । मरुस्वतीये अगस्त्यस्य कयाशुभीय तृतीयसवनीले वैश्वदेवेऽनुप्रोहेन (क्षिपेत) पुनरेषांक प्रयोगः-तौरश्नवसं कार्यमित्येवाऽऽहाऽऽपस्तम्बः । क्रोशानुक्रोशे कुरुतानियेमातम ।। पुरस्तात् प्रातःपवनात्संप्रेष्यति । प्रातःसवनात्... प्रेषश्छन्दोमबचानां - मतादितिः । एतदामीजति विश्वजितिं वा'यदुक्तं संप्रैपे सवनीयादीनि च ।। २.१ ॥

पूर्ववत्सꣳस्थाप्यः । अभिषुत्यं वा दक्षिणाभिर्वा वर्षीयाꣳसं यज्ञक्रतुं कुर्युः ॥ २२ ॥

अथवा पूर्ववत् संस्थापयितव्यः । य एवाऽऽरब्ध नैवाभिषवं उक्तों) । यद्यग्निष्टोमः सोमः पुरस्तात्स्यात् । इति । दक्षिणानिया( आ।)नीयाः सम(सं.) र दक्षिणाभिवरीयासं) बहुदक्षिणं शक्रयज्ञात् ।. रथो वा यावन्त मध्वानं गच्छति ॥

यावद्रथान्ह्य(ध्वम)न्तरा गिरिं भिद्वा (त्त्वा) नदी तावता सꣳसवः समानजनपदे सꣳसवो नानाजनपदे सꣳसवो नाविद्विषाणयोः सꣳसवो विद्यत इत्येकेषाम् ॥ (ख०१९) ॥ २३ ॥

अन्य( याव )द्रथा ह्य(न्य )न्तरेति वचनात्तद्रयान्यं तावत्यध्वनि यजतो न संसबप्रायश्चित्तम् । यंत्र वा गिरी स्यातामन्तस यात न संसवप्रायश्चित्तं, सो गिरिकारीत्युच्यते, गिरिभिद्धा तत्रान्तरा न तत्र संसंवदोषः ()। गिरिवी यथा सर्वतः सर्वतो महच्छिखरैः संवा यत्रान्तरे वर्तते नानाभूते वोऽन्यत्र राज्येऽपि तत्रापि न संसवप्रायश्चित्तम् । अत्र शाखान्तरमुपसंहरत्यापस्तम्ब:- यावद्रयान्ह्यमन्तरा गिरिगिरिभिद्धा नदी