पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१६ .. सत्यापादविरचितं श्रौतसूत्रम्-......[१६ प्रग्ने

यजूꣳषि हुत्वा संवेशायोपवेशाय पङ्क्त्या अभिभूत्यै स्वाहेति पुरस्तादुदवसानीयाया जुहुयात् । समिद्धेऽग्नौ हूयन्ते प्राणापानौ मृत्योर्मा पातं प्राणापानौ मा मा हासिष्टमिति द्वे आहुती ॥ १७॥

एवं सवनस्य सवनस्य चाऽऽदावुत्तरोत्तरैश्चतुर्भिः संभारयजुर्भिश्छन्दसा सो(चो)त्तरे सह पङ्क्त्या । पञ्चसवनो यज्ञः । त्रीणि सवनान्यवभूयोऽनुबन्ध्येति ( आप० श्री १४-७-३) इत्यापस्तम्बः । पञ्चसक्नस्तु यजुः- अग्ने नयेति प्रातःसवमादि, अभिपवादि माध्यदिनम्, आदित्यारम्भणम्, अवभूयोऽनूबन्ध्येति पञ्च । अन्त्यसंभारयजुर्नियुज्यतें छन्दस्त्वेकैकम् । ज्वलत्यौ हूयन्ते प्राणापानाविति । जपं कृत्वा वनस्पतेः ॥ १७ ॥

पुरस्तात्पाशुकात्स्विष्टकृतो जुहोत्येतिवतीः प्रतिपदो भवन्ति । प्रेतिवन्त्याज्यानि ॥ १८ ॥

पुरस्तात्पाशुकात्स्विष्टकृतोऽध्वर्ये (यु)जुहोति । जपतीत्यापस्तम्बः । एतिशब्दः प्रेतिशब्दो निगद्यते । तान्याज्यानि भवान्त वैश्वदेव्यादीनि ॥ १८ ॥

मरुत्वतीः पूषण्वतीर्वा प्रतिपदो भवन्ति ॥१९॥

मरुत्वतीः पूषण्वतीर्वाऽऽरम्भ आज्यानाम् । ब्राह्मणांच्छंसिनों यत्स्सम तदभिवर्तः ।। उभे बृहद्रथंतरे कर्तव्ये । सर्वेषु संसवप्रायश्चित्तेप्वेष विधिः ॥ १९ ॥

यद्यग्निष्टोमः सोमः परस्तात्स्यादुक्थ्यं कुर्वीत । यद्युक्थ्यः षोडशिनम् । यदि षोडश्यतिरात्रम् । यद्यतिरात्रोऽप्तोर्यामम । यद्यप्तोर्यामो द्विरात्रम । यदि द्विरात्रस्त्रिरात्रम् । यदि त्रिरात्र एकस्तोत्रमेव ॥ १५.५.२० ॥

यद्यग्निष्टोमः । तेन सह संसवप्रायश्चित्तविधिरात्मयज्ञः कर्तव्यः संस्थाविधिकः । यद्युक्थ्यसंस्था स्यात्परयज्ञः । षोडशिसंस्था : स्वशाखीययज्ञः, तैत्तिरीयकोक्थ्यसंसवे सोऽतिरेक उक्थ्ये अतिरात्र एव कर्तव्यः । यदि षोडशी परयज्ञः स्यादतिरात्रसंस्था कर्तव्या । यद्यतिरात्रः स्यात्रिरात्रः स्वयज्ञः कर्तव्यः । सर्व गर्गत्रिरात्रवत् । यदि तु त्रिरात्रः परयज्ञः स्यात् । एकस्तोत्रमेव विवर्धते :। यद्येकसोमातिरेकेण वोक्थ्यादिविवृद्धिः ॥२०॥