पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

9 पडला ] महादेवशास्निसंकलितमयोगचन्द्रिकाव्याख्यासमेतम् । ३१५

इत्यादि यथा ब्राह्मणमुक्त्वाऽऽह ' इति च्छन्दोगवढचेषु कामयमानेषु ते चेन्न कामये. रन्प्रातःसक्नेऽतिरिक्त यां स्थाली राज्ञेऽतिशिष्टाय मन्यते तस्या उपरिष्टादाग्रयणमानीयाधस्तादुपगृह्णाति तं विरभिविष्यन्दयति. सोऽभिविष्यन्दमानः सर्व एवाऽऽअयणः संपद्यते तं त्रिरभिहिंकृत्य परिमृज्य सादयति ' इति । तथा माध्यंदिनेऽप्येतमेव विधिमविकृतमुक्त्वाऽऽह | तृतीयसवनेऽतिरिक्ते हारियोजनमेवात्राभिविष्यन्दयति । न हि पुनर्ग्रहणं विद्यत इति । कात्यायनोऽप्याह-- 'पूर्वात्सवनादतिरिक्तस्योत्तरे संयावनमेके तं निकामयमानोऽभ्यतिरिच्यत इति श्रुतेः । तृतीयसवनाच्चेद्धारियोजनेऽवनीय होमः । अप्सु तावृजीषामिश्रस्यास्ववहरणम् ' इति । अथ यदा सूत्रकारमतादतिराने द्विरात्रः क्रियते तदा पूर्वमहः पत्नीसंयाजान्त संस्थाप्य द्वितीयोऽस्वतिरात्रः कार्यः । उपरिष्टादतिरात्रत्वादहीनानां व्युष्टिदिरानप्रकृतित्वाच्च द्विरात्राणाम् । एवमन्येऽप्यहीनधर्मा द्विरात्रधर्माश्च यथाप्रकृति द्रष्टव्याः ॥ १४ ॥

(तत्र ) वैष्णवीषु शिपिविष्टवतीषु बृहता गौरवीतेन वा स्तुवीरन् ॥ १५॥

ताज्यसवनिक एकस्तोने ॥ १५ ॥

यदि सोमौ सꣳसुतौ स्यातां प्रथमानि चत्वारि संभारयजूꣳषि हुत्वा महति रात्रियै प्रातरनुवाकमुपाकुर्यात् । तस्मिन्परिहित एहि यजमानेत्युक्तेऽन्वारब्धे यजमाने संवेशायोपवेशाय गायत्रिया अभिभूत्यै स्वाहेति पुरस्तात्प्रातःसवनस्य जुहुयात् ॥ १६॥

यदि सोमयोः समानस(सु)त्यः स्यात् । आदितः प्रातःसवनस्य बुध्यमाने(ने) चतुर्भिः संभारयजुर्तुित्वा प्रबोधनकाले प्रातरनुवाकस्योपाकरणमन्वारब्धे यजमानेऽध्वर्युः (यजुर्भिः)

उत्तराणि चत्वारि संभारयजूꣳषि हुत्वा संवेशायोपवेशाय त्रिष्टुभोऽभिभूत्यै स्वाहेति पुरस्तान्माध्यंदिनस्य सवनस्य जुहुयात् । उत्तराणि चत्वारि संभारयजूꣳषि हुत्वा संवेशायोपवेशाय जगत्या अभिभूत्यै स्वाहेति पुरस्तात्तृतीयसवनस्य जुहुयात् । उत्तराणि चत्वारि संभार