पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाढविरचितं श्रौतसूत्रम्-- [१६ प्रश्न

एतासु वा स्तुवीरन् नेतरयोरन्यतरेण साम्ना । अथवा-ऐन्द्रविष्णवीमिहोत्रे ॥९॥

ऐन्द्रावैष्णवꣳ होताऽनुशꣳसति ॥ १५.५.१० ॥

गतः ॥ १० ॥

एतदेव माध्यन्दिने सवनेऽतिरिक्ते प्रायश्चित्तम्॥११॥

यदि माध्यंदिनेऽतिरिक्तं पश्येदेतदेव प्रायश्चित्तम् ॥ ११ ॥

बण्महाꣳ असि सूर्येति सौर्येषु बृहता गौरवीतेन वा स्तुवीरन् । एतदेव तृतीयसवनेऽतिरिक्ते प्रायश्चित्तम् । वैष्णवीषु शिपिविष्टवतीषु बृहता गौरवीतेन वा स्तुवीरन् ॥ १२ ॥

स्तोत्रे विकार इत्यापस्तम्बः ॥ १२ ॥

अग्निष्टोमे सोमोऽतिरिच्येतोक्थ्यं कुर्वीत ॥ १३ ॥

तृतीयसवनेऽपि प्राग्योमादृष्ट्वा स एवाभ्युन्नयनविधिरुपहोमो वा । हुते तु दृष्ट्या अग्निष्टोमश्चेत्क्रतुस्तमुक्थ्यं कुर्वीत । तत्रातिरिक्तं रसमाध(ह)वनीय प्रकृतिवद्धारां कृत्वा स्थाल्योक्थ्यं गृह्णाति । तत एकधनानां यथार्थमित्येतदाद्या पञ्चहोतुः क्रियते । ग्रहावकाशशतकारास्तु लुप्यन्ते । प्रस्त्र(श्र)प्स्यन्तो ग्रहानवेक्षन्त इति वचनात् । ततः प्रातःसवनवदुक्थ्यं विगृह्णातीत्याद्युन्नेतः सर्व राजानमित्यन्तं तन्त्रं तायते । स्तोत्रेषु चोक्थ्यवदेव स्तोमभागः । न तु द्वादशस्याऽऽवृत्तिः, उक्थ्यत्वविधानात् ॥ १३ ।।

यद्युक्थ्ये षोडशिनं यदि षोडशिन्यतिरात्रं यद्यतिरात्रे । (द्विरात्रं यदि द्विरात्र एकस्तोत्रमेव )॥१४॥

तृतीयसवनेऽतिरिच्यतेति कुर्वीतेति चानुषङ्गः । सर्वः प्रयोगश्चैषां ग्रहग्रहणादिरुक्थ्यपद्रष्टव्यः । एकस्तोत्रमेवेति तृतीयसवनेऽपि सवनान्तरवदेकस्तोत्रमेव, न तूंत्तरः ऋतुरित्यर्थः । अत्र सूत्रकारेण शाखान्तरानुसारादतिरावातिरेके द्विरात्रः । ततः परमेकस्तोत्रं चोक्तम् । तैत्तिरीयकेऽतिरात्रातिरेकेऽप्येकस्तोत्रमेवोच्यते । यस्यातिरात्रेऽतिरिच्यते तं वै दुष्प्रज्ञानम् । इत्यादिना । छन्दोगवहरैरपि तदेवाऽऽम्नातमनुमते च तत्तत्कल्पकारैः । वचनानि तु विस्तरभयान्न लिख्यन्ते । अतोऽतिरात्रातिरेकेऽप्येकस्तोत्रं युज्यते विकल्पयितुम् । कात्यायनस्तु तत्रैकस्तोत्रमुक्त्वाऽऽह- अप्तोर्यामो वा ' इति । अप्तोर्यामेऽप्येकस्तोत्रमेवाऽऽहोपग्रन्थकारः । अथो अतर्यामे गौरकीतमेव शिपिविष्टवतीषु कुर्यः' इति । अथ विकृत्येकाहानां यथास्वं प्रकृत्युक्त एवातिरिक्तविधिर नुसंघातव्यः । वाजपेये त्वेकस्तोत्रमेवोक्तवानुपग्रन्थकारः । तथा तासु बृहन्निधनं वा जुम्मं कुर्यः, इति । भत्र पुनः सर्वस्यास्य सोमातिरेकविधेरनुग्रहमाचष्टे बौधायन:--'यथा यस्यःप्रातःसवन