पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५. पटलः) महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । . .३.१३

स्याऽऽज्यमसि हविषो हविर्ज्योतिषां ज्योतिर्विश्वेषां देवानां भागधेयी स्थेत्यभिमन्त्र्य सं वः सिञ्चन्तु मरुतः समिन्द्रः सं बृहस्पतिः । सं वोऽयमग्निः सिञ्चत्वायुषा • च बलेन च । सर्वमायर्दधातु मे ॥ मान्दा वाशाः। आपो भद्राः।.आदित्पश्यामि। आपो हि ष्ठा मयो भुवो यो वः शिवतमो रसस्तस्मा अरं गमाम व इत्येताभिः सप्तभिः सँसिञ्चेदभि वा मन्त्रयेत ॥ ४ ॥

प्रतिपदमेकैकाऽऽहुतिः । भुवो विवस्त इति सप्तमी । सवनीयासु एकधानासु विवि___ तासु स्कन्नासु । संसिश्चेत्ता एव पुनरावदीत । यदा त्वादानायोग्यास्तदाऽभिमन्त्र. येत ॥ ३ ॥ ४ ॥

यदि प्रातःसवने पुरा होमात्सोमोऽतिरिच्येत तं चमसेष्वभ्युन्नयेयुरुप जुहुयुर्वा ॥५॥

प्रातःसवनेऽन्तिमस्य चमसगणस्य प्राग्योमाद्यदि कलशादिषु पश्येयुरातिरिक्त(क्तानि) चमसेष्वानयेत् । उपजुहुयाद्वा परिप्लवादिनाऽगिनुवषट्कारात् । उपहोमास्तु परतो ' होमाईर्शनेऽपि यावदनुवषट्कारं लभ्यन्ते, उपहोमकालानत्ययात् । प्राग्योमादिति चानु. । वषट्कारहोमोऽभिप्रेतः ॥ ५ ॥

हुतेऽतिरिक्तस्याऽऽशयित्वा स्तुतशस्त्रवन्तं कुर्युः । सा प्रायश्चित्तिः ॥ ६ ॥

निवृत्ते सानुवषट्कारहोमे दृष्ट्वा ततः स्तुतशस्त्रवन्तं सोमं कुर्यात् ।। ६ ॥

होतृचमसमुख्याꣳश्चमसानुन्नीय बृहतः स्तोत्रमुपाकरोति ॥ ७ ॥

अतिरिक्तादेवोपस्तरणं चमसानाम् । अत्र चमसान्नीयति वचनाचमसंगणाय पर्याप्तसोमातिरेक एवातिरिक्तविधिः । अन्यथाऽनिं नरादिविधिरेवेति सिद्धं भवति । केचित्त्वाहुतिमात्रातिरकेऽप्येकधनाभिवर्धयित्वाऽतिरिक्तविधि कुर्वन्ति ॥ ७ ॥

गौर्धयति मरुतामिति धयद्वतीषु स्तुवीरन् ॥ ८ ॥

पञ्चमोऽन्न स्तोमभाग इति ब्रह्मत्वविधावेव दार्शतम् ॥ ८॥

अस्ति सोमो अयꣳ सुत इति वैतास्वैन्द्रावैष्णवीभिहोंत्रे स्तुयुः ॥ ९ ॥

१. पश्येत् इतिपाठ. . .:.:::