पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्रम्- [१५ प्रश्ने

मध्या रीरिषताऽऽयुर्गन्तोः। प्रेद्धो अग्न इत्येषा । श्रुत्कर्णाय कवये मेध्याय वचोभिर्नाकमुपयामि शꣳसन् । यतो भयमभयं तत्कृधी नोऽग्ने देवानामव हेड युक्ष्व । अग्निं वो देवमग्निभिः सजोषा यवि(जि)ष्ठं दूतमध्वरे कृणुध्वम् । यो मर्ते(र्त्ये)षु निध्रुविर्ऋतावातपुर्मूर्धा घृतान्नः पावको घृतप्रतीको घृतयोनिरग्निर्घृतैः समिद्धो घृतम स्यान्नम् । घृतप्रुषस्त्वा सरितो वहन्ति घृतं पिबन्त्सुयजा यक्षि देवान् ॥ आयुर्दा अग्न इमो अग्ने सप्त ते अग्ने मनो ज्योतिर्जुषतां त्रयस्त्रिꣳशद्यन्मे मनसच्छिद्रं विश्वकर्मा युनज्मि त्वाऽग्निं युनज्मीन्धानास्त्वा ॥ (ख० १७ ) ॥ अग्निर्न ईडित ईडितव्यैर्देवैः पार्थिवैः पातु । वायुर्न ईडित ईडितव्यैर्देवैरान्तरिक्षैः पातु सूर्यो न ईडित ईडितव्यैर्देवैर्दिव्यैः पातु । विष्णुर्न ईडित ईडितव्यैर्देवैर्दिश्यैः पातु । अग्निर्यजुर्भिः पूषा स्वगाकारेण त इमं यज्ञमवन्तु ते मामवन्त्वनु व आरभेऽनु मा रभध्वꣳ स्वाहेत्येतैस्त्रिभिरनुवाकैरविज्ञातप्रायश्चित्ते सोमे त्रयस्त्रिꣳशतमाहुतीर्जुहोति ॥ १ ॥

तत्राश्रुतानि विशेषप्रायश्चित्तानि यत्र दोषाणां सोऽविज्ञातप्रायश्चित्तः सोमः । एतदुक्तं भवति, पुरुषप्रमादालस्यादिभिस्तत्र प्रायशो भवन्त्येवान्येऽन्येदोषाः । न च ते सर्वे श्रुतप्रायश्चित्तविशेषा एव भवन्ति, विचित्रत्वात्तेषाम् । तस्माददृष्टदोषविघातार्था एता आहुती होतीति । तत्र- अग्निर्न इंडित इत्यादीनां त इमं यज्ञमित्यादिरनुषङ्गः । यथा पार्थिवैः पातु त इमं यज्ञामित्यादि । तथा-अग्निर्यजुर्भिस्त इम, पूषा स्वगाकारैस्त इममिति च ॥ १ ॥

त्रयस्त्रिꣳशतं यज्ञतनूराग्नीध्रे ॥२॥

नात्र पूर्वपूर्वानुद्रवणम् , अवचनात् ॥ २ ॥

पृथिवि भूवरि सिनीवाल्युरन्ध्र आचित्ते मनस्ते भुवो विवस्त इति वसतीवरीषु सवनीयासु वा विषिक्तासु सप्ताऽऽहुतीर्जुहोति ॥ ३ ॥ सोम