पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापढिविरचितं श्रौतसूत्रम्- [१५ प्रश्ने

तथा- अग्नीधीमीयादग्नि यजत्या यादग्नीषोमावित्यादि हविषाम् । याज्यामनुवाक्यां कुर्योदनुवा] वा याज्यामचोदितां वाऽन्यतरत्र कुर्यादुभे वाऽचोदिते इति याज्यानुवाक्ययोः । सर्वत्रोक्तविषयेऽन्यत्र चाय विधिः । उत्तविषये तु पूर्वेण विकल्प्यते तत्र प्रधाना. न्तराये-कृत्वा प्रायश्चित्त, पुनः क्रिया पूर्वव दर्शिता । यदाऽङ्गमप्यन्तरितमसंस्थिते तन्त्र स्मृतं तदुपकारक्षम च तदपि क्रियते । द्रव्यसंस्कारस्तूपयुक्ते द्रव्ये न क्रियते तदर्थस्वात् । तथा समन्त्रके कर्मण्यमन्त्रकमपवृत्ते (क्ते) प्रायश्चित्तमेव न पुनमन्त्रप्रयोगस्तादादेव पुनः प्रयोगो वा यावदन्ते वा ब्यापयेतेत्यत्रोक्तान्न्यायात् । तथाच भरद्वाजः-अपवृक्तार्थस्य कर्मणो मन्त्रश्योगः कृताकृत इति । ब्राह्मायणेन चोत्तम्-'यजुरन्तर(रा)येऽन्वाहारं ध्यानजप्ये उपेक्षणं शाण्डिल्यः' इति । होममन्त्रान्तर(रा)ये तु पुनहींमोऽन्यत्र प्रतिनिगद्य होमेभ्यः । तेषु तु नाऽऽवृत्तिर्याज्याप्राधान्यात् ॥ ४६॥

यदि बहिष्परिध्याहुतिः स्कन्देदाग्नीध्रं ब्रूयादेताꣳ संकृष्य जुहुधीति । ताꣳ सोऽञ्जलिना संकृष्य जुहुयान्मा यजमानो रिषन्मा पत्नी मा यज्ञो मा यज्ञपतिः स्वाहेति तस्मै पूर्णपात्रं दद्यात् ॥ सा प्रायश्चित्तिः॥४८॥

xxx

यदि पुरोडाशं उद्वा पतेत्स वा विजेत तमन्तर्वेद्यासाद्य किमुत्पतसि किमुत्प्रोष्ठाः शान्तः शान्तेरिहाऽऽगहि । अघोरो यज्ञियो भूत्वा सीद सदनꣳ स्वं मा सीद सदनꣳ स्वं मा हिꣳसीर्देव प्रेषित आज्येन तेजसाऽऽज्यस्व मा नः किंचन रीरिषो योगक्षेमस्य शान्त्या अस्मिन्नासीद बर्हिषीति तमेतेन यजुषाऽभिमन्त्रयेदभिवाऽऽघारयेत् ॥४९॥

उत्पतेत्कपालेभ्यः पाच्या वा प्रमादादपगच्छेत्स विजेत भिद्येत वा ततस्तमादाय महिण्यासाचे किमुत्पतीति द्वाभ्यामंभिमन्व्य द्वाभ्यामभिघार्य पुनः स्थाने स्थापयेत् । अस्तीण हुँ बहिष्यनिमन्त्रणाभिधारणे एव क्रियेते नोद्वासनादि ॥ १९ ॥