पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ पटलः ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकान्याख्यासमतम् । ३०९

पोपाकरणदोहनादिरूपस्य हविर्ग्रहणस्यापि प्रदर्शनार्थम् । यद्यभागां देवतामावाहयेद्गृहीयाद्वेति बढचश्रुतेः । तेनाभागायै निरुतमुपाकृत दुग्धं चैवोत्सृज्य, एवमाज्येन यनेत । कात्यायनस्त्वाह- 'अधिकं निरुप्य तच्च यजेन्न वाऽचोदितत्वात् ' इति । तत्र मागिन्यमागयोर्मिश्रनिर्वापेऽपि विभागमन्त्रेण विभक्तस्याभागाभागस्य त्यागः ॥ ४२ ॥

यदि भागिनीं नाऽऽवाहयेद्यदोपस्मरेत्तदुपोत्थाय मनसाऽऽवाहयेद्यद्वो देवा अतिपाद(त)यानीत्याहुतिं जुहुयात् ॥४३॥

भागिन्यनावाहने सति प्रागिज्यायाः स्मते तदानीमेवोपोत्थाय मनसाऽऽवाह्य'यद्वो देवा' इत्याहुतिं जुहुयात् । परतस्त्विज्यायाः स्मृतावाहुतिरेव नाऽऽवाहनम्॥ ४३।।

यस्य हव्यं निरुप्तꣳ स्कन्देदाज्यं वा गृहीतं चित्रं देयम् । वरो देय इत्येकेषाम् ॥४४॥

निर्वापप्रभृत्योत्पवनाच्छिन्दत्प्राणि दद्यात् । ततचित्रम् । उभयत्र भूपतयं इत्यनुमन्त्रणम् । व्याख्यातः शेषः ॥ ४४॥

यस्यै देवतायै गृहीतमहुतꣳ स्कन्देद्यदस्य गृहे पुष्कलꣳ स्यात्तद्दद्यात् ॥ ४५ ॥

देवतायै गृहीतमितीज्यार्थमवत्तमित्यर्थः । देवतान्तराये स्वक्रमेऽनिज्या, अनिर्वापो वा । यदस्य गृह इत्यादि व्याख्यातम् । एतेषु निमित्तेषु पुष्कलदानमेव प्रायश्चित्तम् । यदाऽन्यदीयाद्धविषोऽन्या देवतेज्यते, अन्यदीयाभ्यां वा याज्यानुवाक्याभ्यां तत्र पुष्कलं दत्त्वा शिष्टादेव पुनरवदाय यजेत, सर्वस्यैव हविषो देवतार्थत्वात् । अवदानदोषे पुनरायतनादवदानमित्याश्वलायनवचनाच्च । तथा देवतायै गृहीतस्य स्कन्दने भूपतये' इत्यभिमन्यायमेव विधिरादानायोन्यत्वे तु तदेवाऽऽदाय यजेत । तथा देवतान्तरायेऽप्यसमा कर्मणि स्मृते तदानीमेवेज्या निर्वापो वा। समाप्ते त्वन्यावाधानादारभ्यान्तरितयागार्या पुनरिज्या ॥ ४५ ॥

यद्याहुती विपरिहरेयुर्मनो ज्योतिर्जुषतामित्याहुतिं जुहुयात् ॥ (ख० १५)॥ ४६॥ यस्य देवते अवदाने वा याज्यानुवाक्ये वा विपरिहरेयुस्त्वं नो अग्ने स त्वं नो अग्न इत्येताभ्याꣳ संततिं जुहुयात् । सर्वत्रान्तरिते विपरीते च ॥ ४७॥

यस्य देवते विपरिहरेयुर्व्यत्ययेन नयेयुर्ऋत्विजः । यथा निर्वापावाहनादिप्रथममग्नीपोमयोः कुर्युरथाझेरिति । प्रथमं पूर्वार्धादवदाय, अथ मध्यादित्यवदानविपर्यासः ।