पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०६ सत्यापाढविरचितं श्रौतसूत्रम्- १५ प्रश्ने

यज्ञो यज्ञस्य प्रायश्चित्तिर्यदुच्छिष्टꣳ स्यात् ॥ तेन सꣳस्थापयेत् । यं द्विष्यात्तस्मै तां दक्षिणां दद्यात् । तमेव निर्ऋत्या ग्राहयति ॥ २७ ॥

पुरोडाशे क्षामेऽयं विधिः पूर्वेण विकल्प्यते । तत्र यदेव क्षामावशिष्टं स्यात्तेनैव यजेत । या तु तस्मिंस्तन्त्रे दक्षिणा तां हविरुच्छिष्टं च दद्यादित्यापस्तम्बभरद्वाजौ । क्षामहविःशेषं च द्वेप्याय दद्यात् । तथा च कृते यज्ञग्राहिणी निर्गतिस्तस्मिन् गमिता भवति । ततश्च स एव यज्ञः श्रेयानसंपद्यत इति पुनरिज्याऽपि न कार्येति भावः॥२७॥

यथाकथा च क्षायेत्प्रायश्चित्तमेव स्यात् ॥ २८ ॥

सर्वदाह इत्यापस्तम्बः । यदेतत्क्षामप्रायश्चित्तं तत्सर्वदाह एव भवेत् । नैकदेशदाहे तस्यावर्जनीयत्वात् । यथोक्तं न्यायविद्भिः-- क्षामे तु सर्वदाहे स्यादेकदेशस्यावर्जनीयत्वात् ' (जै० सू० ६-४-१७) इति ॥ २८ ॥

यदि वाऽवदानेभ्यो न प्रभवेत् ॥ २९ ॥

असर्वदाहेऽपि यदा शिष्टं हविरिज्यार्थेभ्योऽवदानेभ्यो न पर्याप्तं स्यात्तदाऽपीप्यते । न कथंचिवदानेभ्यः पर्याप्तमित्यर्थः ॥ २९ ॥

यद्यप्रत्तदैवतꣳ हविर्व्यापद्येताथान्यत्तदैवतꣳ हविरभ्युदाहरेत् ॥ १५.४.३० ॥

अप्रत्तं देवतमवदानं यस्येति विग्रहः । व्यापत्तिोष इति भरद्वाजः । सा च नाशादिनाऽप्ययोग्योपलक्षणार्था असर्वहविर्विष या च । यस्य सर्वाणि हवींषि नश्येयुर्दप्येयुरपहरेयुर्वेत्युत्तरत्र वचनात् । तदस्यां व्यापत्तौ सत्यां यदैवत्यं हविया॑पन्नं तन्मात्रमन्यनिर्वपेन्न तु तत्सहभाव्यव्यापन्नमपि हविरन्तरमित्यर्थः । प्रत्तदैवतस्य त्वप्रत्तसौविष्ट. कृतस्यापि व्यापत्तौ न पुनरुत्पत्तिः । अप्रत्तदैवतमिति वचनादप्रयोजकत्वाच्च । तथा प्रास्विष्टकृत इत्येवाऽऽश्वलायनः । तथाऽवदानदोपे पुनरायतनादवदानमिति च । सांनाय्यव्यापत्तौ त्वार्तिप्रायश्चित्तमेवेप्यते, वैशेषिकत्वाच्च । वक्ष्यति । जुगादानप्रभतयो मन्त्राः ' इति । तद्विकारव्यापत्तिरपि तेनैव व्याख्याता । तत्र त्वाह भरद्वाजःसांनाय्यप्रायश्चित्तान्यामिक्षायां न विद्यन्ते । यद्यन्यतरयापद्येत यत एव कुतश्चोत्पाद्य प्रचरेत् । यद्यभयं व्यापद्येतान्येन दना पयसा वा यजुपोत्पतेन प्रचरेत् । आज्येन वाजिने व्यं पन्न इति ॥ ३०॥

तत्र स्रुगादानप्रभृतयो मन्त्रा आवर्तेरन् ॥ ३१ ॥

गग्निहोत्रहवण्यादीयते येन स मन्त्रः खुमादानः । समन्त्राणामेव कर्मणामा सिद्धौ मन्त्रवचनमुत्तरविधिविकल्पार्थम् ॥ ३१ ॥