पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-५ पटलः.] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ३८१

दद्यात् ॥ यद्युत्पूतं चित्रं देयम् ॥ १॥

छिन्दत्प्राणीति यत्तणादीनि दन्तैश्छिन्दद्भक्षयति तदेव गवाजादि दद्यात् , न बालमित्यर्थः । चित्रं हृदयंगमं धममिति शेषः । तथा चित्रं धनमित्येव भरद्वाजः । वरो . देय इत्येकेषाम् , इत्यापस्तम्बः ॥ १॥

यदस्य गृहे पुष्कलꣳ स्यात्तद्दद्यात् ॥ २ ॥

यदस्य गृहे पुष्कलं सुलभं यवनीह्यादि तद्दयात् ॥ २॥

यदि स्रुग्गतं भूपतये स्वाहेति तत्प्राञ्चं प्रादेशं निदध्यात् । भुवनपतये स्वाहेति दक्षिणतः । भूतानां पतये स्वाहेति प्रत्यञ्चं भूताय स्वाहेत्युदञ्चम् । भूर्भुवः सुवरित्यूर्ध्वं सं त्वा सिञ्चामीति तत्सꣳसिञ्चत्यभिमन्त्रयते वा ॥ ३॥

यदि गुग्गते स्कन्ने पुष्कलं दत्वा सं त्वेति संसिच्याभिमन्व्य वा ततः प्रादेशाः । ततस्तत्त्रुचः स्कन्नं स्रुचि संसिश्चेत् त्रुचि पुननिक्षिपेत् । संसेकायोग्यत्वेऽभिमन्त्रयेत । केचित्तु-यदा तु देवाञ्जनमगन्यज्ञ इत्याभिमन्त्रणं तदा प्रादेशा न भवन्ति । न च पुष्कलदानादि। निगदव्याख्यातश्चायमर्थः कल्पान्तरेषु ॥ ३ ॥

यज्ञस्य त्वा प्रमयाऽभिमया प्रतिमयोन्मया परिगृह्णामीति परिगृह्णाति ॥ ४ ॥

ततः स्कन्नं परिगृह्णाति, परितश्छिन्नेनापभज्य तस्य देश तस्योपरि प्रतिदिशं प्रादेशान्मिमीते | तस्मात्प्रतिदिशमित्यन्ये । प्रदेशिन्यङ्गुष्ठयोः प्रसारितयोरायामः प्रादेशः । पूर्वतरविधिशेषश्चायं न सर्वविधिशेषः । प्रासङ्गिकत्वात्तस्य । तेन त्रुगते रकन्न इत्यर्थः ॥ ४ ॥

देवाञ्जनमगन्यज्ञ इत्येकेषामनन्तरमाज्याद्वदति ॥ ५ ॥

एकेषां शाखा । आज्यादनन्तरमाज्यमधिकृत्य देवाञ्जनमगन्यज्ञ इत्याज्यस्कन्नाभिमन्त्रणं वदतीत्यर्थः । कुत एतदभिमन्त्रणं बढ़तीति चेत् तस्यैवानन्तरवचनात , देवाञ्जनमगन्यज्ञ इत्येतैर्यथापूर्वमभिमन्व्येति लिङ्गाच्च । तथा देवाञ्जनमगन्यज्ञ इत्येतदभि मन्त्रयेतेत्येकेषामित्येव भरद्वाजः । एतदुक्तं भवति न केवलं झुग्गते, किंतु सर्वत्रैवाऽऽज्ये .. स्कन्ने देवाञ्जनमगन्यज्ञ इत्येतर्मन्त्रैरभिमन्त्रणं तैरतेविधिमिर्विकलप्यत इति ॥ ५ ॥