पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०० सत्यापाढविरचितं श्रौतसूत्रम्..... [१५ प्रश्ने

। देवेभ्यो थुपरि धार्यते न पितृभ्य इत्यर्थः ॥ ३२ ॥

अपो मृन्मयान(न्य)भ्यवहरन्ति ॥ ३३ ॥

अमैवेत्यापस्तम्बः । सर्वाण्यप्सु क्षिपेत् ॥ ३३ ॥

ददत्येवाऽऽयसानि ॥ ३४ ॥

पदयीमयमसिदः स्वदितिरित्यादि तहहत्येव । ददाति वा चिनोति वेतरयज्ञायुधानीति भावः । परमतंनिरासार्थं वाऽवधारणम् । यथाऽऽह भरद्वाजः-पुत्रस्य दृषस्यादायसं च इति ॥ ३४ ॥

ब्राह्मणाय यज्ञायुधानि दद्यात् ॥ ३५ ॥

पात्रप्रतिपत्तिकाले तानि पत्नी पुत्रो वा ब्राह्मणाय श्रोत्रियाय दद्यात् । दानवचना'देवं ज्ञायते प्रतिग्रहीतुरप्युपयोज्यान्येवेति ॥ ३५ ॥

अमैव पुत्रस्य दृषत् ॥ ३६॥

अमेव सहैव दृषत्पः , दृषदुपलाश्मादि पुत्रस्य स्यादित्यर्थः । तथा चाश्ममयानीत्येव कात्यायनः ॥ ३६ ॥

यद्यप्रमीतं प्रमीत इति शृणुयादग्नये सुरभिमते पुरोडाशमष्टाकपालं निर्वपेत् ॥ ३७ ॥

अमृतं मृतमुपश्रुत्य पुनरमरणे निणीते, अग्नये सुरमिते-निपेत् ॥ ३७॥

यदि पूर्वस्यामाहुत्याꣳ हुतायां यजमानो म्रियेत दक्षिण उत्तरामाहुतिं निनयेत् ॥ ३८ ॥

उत्तराहुत्यादेः कर्मशेषस्य मृतहोमन्यायेन समाप्तिर्वेदितव्या ॥ ३८ ॥

भस्मोत्करं वा गमयेत् ॥ (ख०१२) ॥ ३९॥

इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चदशप्रश्ने तृतीयः पटलः ।

यत्राग्नीनां भस्मराशिर्निहितस्तत्र वा निनयेदित्यर्थः ॥ ३९ ॥ .........इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोग.. चन्द्रिकायां पञ्चदशप्रश्ने तृतीयः पटलः ॥ ...... ।

15.4 अथ पञ्चदशप्रश्ने चतुर्थः पटलः ।

यद्याज्यमनुत्पूतꣳ स्कन्देच्छिन्दद्देयं वरो देय इत्येकेषाम् । यद्युत्पूयमानं स्कन्देच्छिन्दत्प्राणि