पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । २९९

गार्हपत्यादविच्छिन्नामुदकधारां हरेत् , तन्तुं तन्वरजसो भानुमन्विहीत्याहवनीयात् । सा तत्र प्रायश्चिात्तः, इति । पूर्ववदिति यथाऽन्तिकाहिराहरेदनड्वान्दक्षिणेति विधिनेत्यर्थः ॥ २७ ॥

एतामेव निर्वपेत् । स्तोत्रे मूढ एताꣳ शस्त्र एताम् ॥ २८ ॥

स्तोत्रशस्त्रयोरवयवस्याप्रतिभानमन्यथाप्रतिभानं वा मोहः । तत्राप्येतामेवेष्टिं निर्वपेत् । यद्या समाप्तेरप्रतिसंहिते भवतः । प्रतिसंधाने तु नेष्यते । सर्वाप्रतिभाने तु हुत्वा सर्वप्रायश्चित्तं तदेव प्रतिभावद्भिः प्रतिभावनीयम् ॥ २८ ॥

यस्य वाऽग्निभिरग्नीन्व्यवेयुर्यो वा व्यवेयात् ॥ २९ ॥

एतामेव निर्वपदित्यनुषङ्गः । अग्निभिरिति जात्याख्यायां बहुवचनं संसर्गित्वाद्वा । यस्याग्नीन्विहृतान्परः स्वेनाग्निना. समारूढेनासमारूढेन वा व्यवेयात् । व्यवद्ध्यात् । तस्येयमिष्टिः । यश्चायं व्यवेयात्तस्यापि लौकिकाग्निना व्यवेताग्नेरपीत्यन्ये ॥ २९ ।।

एतां जने प्रमीतस्य ॥ १५.३.३०॥

जने प्रमीतस्य देशान्तरे मृतस्य मरणश्रवणानन्तरं गृहेष्वेतामिष्टिं निर्वपेत् । भरद्वाजस्तत्रानुग्रहमाह--- प्राचीनावीती पूर्णाहुतिं जुहुयादित्येके ' ( भ० श्री. ९-१३) इति ॥ ३०॥

तस्याभिवान्यवत्सायैः पयसा जने प्रमीतस्याग्निहोत्रं जुहुयाद् यावदस्याग्निभिः शरीराणि सꣳस्पर्शयेयुः । य उदञ्चो दर्भास्तान्दक्षिणाग्रान्स्तृणाति । प्राचीनावीत्यग्निहोत्रं दोहयत्यधस्तात्समिधं धारयति ॥ ३१॥

व्याख्याताऽभिवान्यवत्सा | तस्याः पयसाऽग्निहोत्रं जुहुयात् , आ शरीरदाहात् । यद्यपि तद्यावज्जीवं श्रुतं तथाऽपि वचनाद्भूयते, निवर्तते त्वन्यत्सर्वम् । बाढच्ये त्वेवमेव मृताग्निहोत्रमुक्त्वोक्तम्- 'अथाप्याहुरेवमेवैनानजस्रानजुह्वत इन्धीरन्ना शरीराणामहोंः' इति । अत्र सर्वे तूष्णी क्रियेत । इत्यापस्तम्बभरद्वाजावाहतुः । य उदश्च इति ये पूर्व मग्निहोत्रे परिस्तरणदर्भेषूदगग्रा इत्यर्थः । प्रदर्शनार्थ दोहग्रहणम् । प्राचीनावीत्येव सर्वत्र पित्रर्थत्वात् । पित्रर्थत्वं चोपरि देवेभ्यो धारयतीति लिङ्गात् ॥ ३१ ॥

उपरि हि देवेभ्यो धारयन्तीति विज्ञायते ॥ ३२ ॥