पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९८ . सत्यापाढविरचितं श्रौतसूत्रम्- १५ प्रश्भे- .

इत्यन्ये । यद्येषामन्यतमः सर्वो वा हविरुत्पत्तिप्रभृत्या प्रदानादन्तरा गार्हपत्याहवनीयौ गच्छेत्तदाऽत्र पुरुषादिगते मार्गेऽपोऽन्वतिषिच्य तानतिक्रान्तानन्वपः सिक्त्वा गामन्वय गां सर्वतोऽनुगमय्याऽऽवर्तयेत् । यत एव गमितस्तत एव प्रतिगमयेदित्यर्थः । गामन्तरेणातिक्रमयेदित्याश्वलायनः ॥ २५ ॥

गार्हपत्याद्भस्माऽऽदायेदं विष्णुर्विचक्रम इति वैष्णव्यर्चाऽऽहवनीयाद्ध्वꣳसयन्नुद्द्रवेदेतयैव भस्मना पदमपि वपति । वर्त्म च लोपयेत्पदं च ॥ २६॥

वर्ल्स समूहेत् , अनोरथयोवर्मनी समीपदेशेन समी कुर्यात् । पदं वा लोभ(प)येत् । पुरुषादीनां पदरूपं नाशयेत् । गार्हपत्यभस्मना पदमभिवपेत् । देवाञ्जनमिति षडाहुतीर्तुत्वेत्यापस्तम्बभरद्वाजौ ॥ २६ ॥

यद्यनो रथो वाऽन्तराऽग्नी वीयादित्येकेषाम् । न कालमवधारयति । अनुगमयत्या हवनीयं यदग्ने पूर्वं प्रभृतं पदꣳ हि ते रश्मीनन्वाततान । तत्र रयिष्ठामनुसंभरैतꣳ सं नः सृज सुमत्या वाजवत्या । त्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः । त्वया यज्ञं वितन्वत इत्यन्यं प्रणीयाग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेत् । अथोऽन्तिकाद्बर्हिराहरेदनड्वान्दक्षिणा ॥ २७ ॥

सामान्यवचनात्सार्वत्रिकोऽयं विधिः । पूर्वविधिविषये तु तेन बाध्यते । तथा यद्यनो रथो वाऽन्तराऽग्नी सदो हविर्धाने वा वीयात्पाथिकृती पूर्ववन्निपेदिति सौमिकेनापि बाध्यते तस्यापि सदोहविर्धाननिर्माणादृर्श्वभावित्वेन विशिष्टविषयत्वात् । अथवा विकल्प एवास्य द्वाभ्यां न सामान्यविशेषभावः शाखाभेदात् । तथा च भरद्वाजवैखानसाभ्यां पूर्वविधिमुक्त्वाऽन्तरमुक्तम् । ' यद्यनो वाऽन्तराऽनी वीयादित्येकेषाम् । न कालमवधारयति ' इति । समानोऽयं विधिरजोऽप्यविशेषात् । वय्चस्त्वनाधीयते-'यस्य गार्हपत्याहवनीयावन्तरेणानो वा रथो वा श्वा वा प्रतिपद्येत का तत्र प्रायश्चित्तिः । इति । नैनन्मनसि कुर्यादित्याहुरात्मन्यस्य हिता भवन्ति, इति । तच्चेन्मनसि कुर्वीत