पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. . ३ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । २९७

अग्नये ज्योतिष्मते पुरोडाशमष्टाकपालं निर्वपेत् । यस्याग्निरुद्धृतोऽहुतेऽग्निहोत्र उद्वायेदपर आदीप्यानुद्धृत्य इत्याहुस्तत्तथा न कार्यं यद्भागधेयमभिपूर्व उद्ध्रियते किमपरोऽभ्युद्ध्रियेतेति तान्येवावक्षाणानि संनिधायेतः प्रथमं जज्ञे अग्निरिति मन्थेत् ॥ २३ ॥

ब्राह्मणे तु 'अग्नये ज्योतिष्मते पुरोडाशमष्टाकपाल निर्वपेद्यस्याग्निरुद्धृतोऽहुतेऽग्निहोत्र उद्वायेत् ' (तै: सं २ । २।४ ) इति प्रकृत्य प्रणयनं निषिध्य निन्दित्वा च पुनरितः प्रथममित्येतया मन्थनमुक्तम् । तत्र प्रणयननिन्दानिषेधयोर्मन्थनविधिप्रशंसार्थत्वात्प्रणयनमन्थनयोर्विकल्प इति सूत्रकाराभिप्रायः । तत्र च लिङ्गम्-तं हैतमेके पशुबन्ध एवोत्तरवेद्यां चिन्वीत' इति ब्राह्मणव्याख्याता विकरास्ताननुक्रमिष्यामः। 'पशुबन्धे सोमे सत्रे सर्ववेदसे वा ' इति ब्राह्मणनिषिद्धस्यैव पशुबन्धस्य विकल्पत याऽनुस्मरणम् । तथा दनोऽवदाय शृतस्यावाति एतद्वा विपरीतम् । तथा पत्नी सनह्यति तिष्ठन्ती वा, इत्यादि द्रष्टव्यम् । अयं च विधिः । अहुतेऽग्निहोत्र इति वचनादा पूर्वाहुतेमकालविषयैः सर्वैरपि पूर्वोक्तविधिभिर्विकल्प्यते । । यस्याग्निरुद्धृत इति वचनाच नाजनेऽनौ भवति ॥ २३ ॥

त्रयस्त्रिꣳशतन्तवो ये वितत्निर इति जुहुयात् ॥ २४ ॥

अथाऽऽहुतिं जुहुयादित्यापस्तम्बः । अथानुगतेष्टेरनन्तरं मित्राद्याहुतीनां वा त्रयस्त्रिशत्तन्तव इत्याहुतिः ॥ २४ ॥

यदि कृष्णशकुनिर्ध्वꣳसयन्नुपर्युपर्यग्निहोत्रमतीय( तिप )ते( त् ) । यस्याग्निहोत्रेऽधिश्रिते हविषि वा निरुप्ते पुरुषः श्वा रथोऽनो वाऽन्तराऽग्नी वीयात् ॥(ख०११)॥ गौर्वराह एडको वा । तत्रापोऽन्वतिषिच्य गामन्वत्याऽऽवर्तयेत्( वर्धतां भूतिर्दध्ना घृतेन मुञ्चतु यज्ञो यज्ञपतिमꣳहसः स्वाहेति ) ॥ २५ ॥

कृष्णशकुनिः कपोतो वायम इत्येके । ध्वंसयंत्रस्तयन्नुपर्युपर्यग्निहोत्री गौस्तामतीयते । यस्य सानाय्येऽधिश्रितेत्यापस्तम्बः । पुरुषो मनुष्यजातीयः । अनः शकटम् । गौरारण्योद्भवा । वराहः प्रसिद्धः । ग्रामसूकर इत्येके । एडको मेपः । क्रमेलक