पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६ , सत्यापाढविरचितं श्रौतसूत्रम्- [१९ प्रश्ने--

यदि निवाते सति सर्वेऽनुगच्छेयुस्तदा गार्हपत्य मथित्वा यथास्थानमेव विहारं साधयित्वा 'ययाविधि संस्कृतमग्निहोत्रमपरेणाऽऽहवनीयमुपविश्य यजमानः स्वयं पिबेत् । पानस्य च होमप्रत्याम्नायत्वान्न पुनोंमः । होमकालादन्यत्र सर्वानुगतावनुगतिक्रमेण तस्य तस्यामेर्यथाविहितमुत्पत्तिः प्रायश्चित्तं च । क्रमानवगमे त्वाधानक्रमेणेति द्रष्टव्यम् ॥ १८ ॥

यद्यस्तमिते जुहुयात् । पुनरेवास्तमिते जुहुयात् ॥१९॥

प्रागस्तमयाद्धोमे साङ्गस्य होमस्याऽऽवृत्तिः । अकाले कृतस्याकृतत्वात्प्रधानकाल स्वाच्चाङ्गानाम् । न तु प्रणयनस्याऽऽवृत्तिः । काल एव तस्य कृतत्वात् । तत्र तु ‘हुत्वाऽप उपस्पृश्येत्येतावति कृते भवतं नः समनसावित्युपतिष्ठेत । गार्हपत्याहवनीयाविति शेषः । मन्त्रलिङ्गाच्च ॥ १९॥ __

यदि महारात्रे जुहुयात् । पुनरेवोषसि जुहुयात् ॥१५.३.२०॥

उपसि जुषतः । प्रागुषसो होमोऽप्येवौषतः पुनहोंम उपस्थानं च हुत्वैतयैवोपतिष्ठेत ( आप० श्री०९-३-१० ) इत्यापस्तम्बोऽप्यसूत्रयत ॥ २० ॥

अग्नयेऽग्निवते पुरोडाशमष्टाकपालं निर्वपेद्यस्याग्नावग्निमभ्युद्धरेयुः ॥ २१॥

यस्याऽऽहवनीये विद्यमाने तमसन्तं बुद्ध्वा तस्योपर्यन्यं प्रणयेत् तस्यैतामिष्टिं निर्वपेत् । ननु-किमप्युद्धरणमात्रप्रयुक्तमिदं प्रायाश्चित्तमाहोस्विदभिप्रणयनप्रयुक्तामिति न ज्ञायते । उद्धरणशब्दस्योभयत्रापि दर्शनात् । तत्र यद्यम्युद्धरणमात्रप्रयुक्तं ततोऽभ्युद्धृत्याग्निं मध्ये तत्त्वं विदित्वाऽनिहितवतोऽपि प्रायश्चित्तं स्यात् । विपर्यये तु न स्यात् । मतो वक्तन्यो विशेषः । तत्राऽऽहाऽऽपस्तम्बः-- यथा. कथा चाभ्युद्धरेयुः प्रायश्चितमित्याश्मरथ्यः । यद्यसंन्युप्ते पाशयेयुरनुगमयेयुरेनं न प्रायश्चित्तमित्यालेखनः । ( आप० श्री०९-३-१०) इति । अस्तु वाऽभिप्रणयनं मा वा । यदि कथंचि'दम्युद्धरेयुभवत्येवेदं प्रायश्चित्तमित्याश्मरथ्यमतम् । आलेखनस्तु मन्यते 'यद्यनिहितेऽसौ पाशयेयु नीयुस्तत्त्वं तदैनं पश्चादुद्धृतमग्निमनुगमयेयुर्नतु भवत्येव प्रायश्चित्तम् । सर्वप्रायश्चित्तमात्रं श्रूयते । अप्राप्तस्योद्धरणमिति । यत एतदुभयमप्याचार्याणां मतं तितो बयाकामी तयोरिति भावः । काग्न्यिभ्युद्धरणविषयश्चायं विधिनिर्दिष्टभागो वा । एतयोरन्योऽनिर्दिष्टभागोऽन्य इति लिङ्गात् । तेनापवृत्तकर्मण्यन्यार्थमुद्धृतेऽनौ सम्युप्ते लौकिकाग्निसंसर्गनिमित्तेष्टिरेव कार्या नाभ्युद्धरणनिमित्ता ॥ २१ ॥

भवतं नः समनसावित्यभिमन्त्रयेत ॥ २२ ॥

गतार्थम् ॥ २२ ॥