पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमैतम् । २७५

होत्रपात्राणि प्रयुनक्ति ' इति । तस्मात्प्रणयनकाल प्रभृत्या तन्त्रारम्भादा की पारिस्तरणादाहवनीयस्यानुगतावन्यं प्रणीयानुगतेष्टिमित्राद्याहुतयो वा । समानोऽयं विघिरंजखे । अविशेषात् ॥ १३ ॥

यदि होमकाले प्राण उदानमप्यगादिति गार्हपत्ये जुहुयात् ॥ १४ ॥

व्याख्यातो होमकालः पूर्वसूत्रे । तत्र यद्याहवनीयोऽनुगच्छेत्प्राण इत्यादिना गाह. पत्ये प्रायश्चित्तार्थमाज्याहुतिं जुहुयात् । ततो यदि गार्हपत्य आहवनीयो वा इत्यादिविधिनाऽग्निमुत्पाद्य प्रकृतिवदग्निहोत्रसमाप्तिः । तथा चात्रैतामाहुतिमुक्त्वा यथानुपूळकरणमिति कात्यायनः । नात्रानुगतोष्टिः प्रायश्चित्तविशेषवचनात् । नापि विकल्प्यते शाखाभेदात् । यस्याग्निरुद्धृत इति विधिनोद्धरणमप्यस्याऽऽहवनीयस्योद्धार्यस्य लभ्यत इति द्रष्टव्यम् ॥ १४ ॥

यदि गार्हपत्य उदानः प्राणमप्यगादित्याहवनीये ॥ १५॥

व्याख्यातः पूर्वम् । नात्र यस्याऽ हवनीयेऽनुद्वात इत्येष विधिरिप्यते, जीवातमाहवनीयं कृत्वा तत्र होमवचनात् । यस्तु अथैकेषां यस्याग्निरनुगच्छेन्न कालमवधारयेत् , इति विधिः स त्वत्रापि भवत्येव सार्वकालिकत्वात् ॥ १५ ॥

यदि दक्षिणाग्निर्व्यान उदानमप्यगादिति गार्हपत्ये ॥ १६ ॥

एवं हुत्वैव प्रविशानीति यथायोन्युत्पाद्याऽऽधेयः ॥ १६ ॥

यदि सर्वेऽनुगच्छेयुरग्निं मथित्वा यां दिशं वातो वायात्तां दिशमाहवनीयं प्रणीय वायवे स्वाहेति जुहुयात् ॥ १७ ॥

होमकालेऽनुगतौ सर्वेषां गार्हपत्यं मथित्वा निधायानुवातमाहवनीयमुद्धृत्य वायवे स्वाहेत्याहुतिं जुहुयात् । ततो यथास्थानं विहत्याग्नीकृतान्तादारभ्य कर्मसमांसि। कात्यायनस्तु वायव्यामाहुतिमपि यथास्थानमुद्धृत्य तस्मिन्नग्नावेवाऽऽह यथा सर्वे चेत् तूर्ण मथित्वा प्रतिवातमुद्धृत्य वायव्यामाहुति हुत्वा यथानुपूर्यकरणम्, इति ॥ १-७ ॥

यदि निवातेऽनुगच्छेयुरग्निं मथित्वा विहारꣳ साधयित्वाऽपरेणाऽऽहवनीयमुपविश्य स्वयमग्निहोत्रं पिबेत् ( अग्निहोत्रप्रत्याम्नायो भवतीति विज्ञायते । )॥ १८ ॥