पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१ .... - सत्यापाढविरचितं श्रौतसूत्रम्-... [१५ प्रश्ने

स्तम्बस्त्वत्राऽऽह-'यदि गार्हपत्य आहवनीयो वाऽनुगच्छेत्तेभ्य एवावक्षाणेभ्योऽधिमन्थितन्यः' इति । भरद्वानश्च–'अकेषां यतरोऽसिरनुगच्छेत्तेभ्य एव दारुभ्योऽधिमन्धितव्यः' इत्यादि । एवं शकैधे तृणधे चेत्यापस्तम्बः' शकानि करीषाण्येधा यस्य स शकैधः । तथा तृणैध इति । शकादीन्धने चाग्नावनुगते भस्मनाऽरणी संस्पर्श्व मन्थितव्यः । तेषामपि मन्थनसामर्थ्यादिति भावः ॥ ११ ॥

अनुगतेष्टेर्वा स्थान एता आहतीर्जुहोति ॥ ॥ (ख०१०)॥ मित्राय स्वाहा वरुणाय स्वाहा सोमाय स्वाहा सूर्याय स्वाहाऽग्नये तपस्वते जनद्वते पावकवते स्वाहाऽग्नये शुचये स्वाहाऽग्नये ज्योतिष्मते स्वाहाsग्नये व्रतपतये स्वाहेति व्याहृतिभिर्विहृताभिः समस्ताभिश्च ॥ १२ ॥

सर्वस्या एवानुगतेष्टेरयं विकल्पः । पुनरनुगतोष्टिग्रहणात् । अन्यथा हि अपि वैता आहुतीरित्येवावक्ष्यत् । तथा सर्वासामेव प्रायश्चित्तेष्टीनामनुग्रहमाहाऽऽश्वलायन:'अपि वा प्रायश्चित्तेष्टीनां स्थाने तस्यै तस्यै देवतायै पूर्णाहुतिं जुहुयादिति विज्ञायते' इति । बढचाश्च ता एवेष्टीः प्रकृत्याधीयते ॥ १२ ॥

अथैकेषां विज्ञायते यदि प्रागग्निहोत्रकालादाहवनीयोऽनुगच्छेदन्यं प्रणयेत् ॥ १३ ॥

केचिदहुत इत्यनेन सकलस्य बाधं मन्यन्ते । तदयुक्तं शाखाभेदादेकोदाहरणाभिप्रायेण सामान्यायोगाच्च । यदि हि तथाऽभिप्रेप्येत प्रातर्ग्रहणमेवाकरिष्यत् । न हि 'माणवकायैकस्मै दधनि दित्सिते तके च कौण्डिन्याय भवति वचनं ब्राह्मणेभ्यो दधि 'दीयतां तक कौण्डिन्यायेति भवति च तत्रं वचनं माठराय दधि दीयतां तकं कौण्डि न्यायेति । तथा महाभाष्यकार:-न ह्येकमुदाहरणं सामान्यवचनं प्रयोजयतीति । तस्मादुभयकालार्थमित्येव युक्तम् । अथ को होमकालः । ननूक्ता आनक्षत्रदर्शनादयः काला: सायंप्रात)मयोः सूत्रकृता । तेषु यतमस्मिञ्जुहुपति ततमो भविष्यति प्राग्योमकालाद्विति । कोऽर्थः । यदेध्माहरणादि तन्त्रं प्र–स्यते ततः प्रागित्यर्थः । तथा च होमकोलमनुवद्वता' कात्यायनेनोक्तम्- आसन्नेषु चेत्पात्रेप्वाहवनीयोऽनुगच्छेद्गार्हपत्ये 'जुहुयात्प्राण उदानमप्यगात् ' इति । कश्च पात्रासादनकालः । तन्त्रारम्भ इति ब्रूयात् । यथा प्रणयन विध्यनन्तरमाह बौधायन:- अर्थतान्यग्निहोत्रपात्राणि प्रक्षालितान्युत्तरेण गाहपत्यमुपसादयति । इति । वैखानसभरद्वाजी तु परिस्तरणानन्तरमाहतुः- अग्नि