पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ पटलः] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । १९३

पत्याय सम्राडसि स्वराडसि सुषदा सीद सारस्वतौ त्वोत्सौ प्रावतामित्युपसमिन्धेऽग्नये ज्योतिष्मते पुरोडाशमष्टाकपालं निर्वपेद्वारुणं यवमयं चरुम् ॥ १५.३.१०॥

अथ वा प्रातरिति न कालविशेपमवधारयेत् । सायं प्रातर्वाऽहुतेऽग्निहोत्रेऽपराम्यनुगतावनुगमयित्वा पूर्वमित्यादिविधिरेव स्यात् । तपस्वत्यास्तु स्थाने वारुण,ज्योतिष्मन्तौ समानबर्हिषो निर्वपदित्यर्थः । तदेवमेते त्रयः कल्पाः प्रातःकाले यस्याऽऽहवनीयेऽनुद्धत इत्यादिविधिना सह विकल्प्यन्ते । अन्त्यस्त्वेकः सायं कालेऽपि । गतमन्यत् ॥ १०॥

यस्य पूर्वोऽग्निरनुगच्छेदित्येकेषाम् । न कालमवधारयति । तेभ्य एवावक्षाणेभ्योऽधिमन्थितव्यः । अथ यदि न तादृशानीवावक्षाणानि स्युः । भस्मनाऽरणी सꣳस्पर्श्य मन्थितव्यः स्वादेवैनं योनेर्जनयति ॥ अग्नये तपस्वते जनद्वते पावकवतेऽष्टाकपालं निर्वपेत्॥ यस्याग्निरनुगच्छेदित्येकेषाम् । न कालमवधारयति। तेभ्य एवावक्षाणेभ्योऽधिमन्थितव्योऽथ यदि शल्केध्व् (द्ध)स्तृणेद्वो(द्धो)वा स्याद्भस्मनाऽरणी सꣳस्पर्श्य मन्थितव्यः स्वादेवैनं योनेर्जनयति। अग्नये तपस्वते जनद्वते पावकवतेऽष्टाकपालं निर्वपेत् ॥ ११॥

क्षामावशिष्टानि काष्ठान्यवक्षाणानीत्युच्यन्ते । तेषु मन्थनसमर्थेषु सत्सु तेभ्य एवं द्वे गृहीत्वा मन्थेत् । यदि पुनर्न तादृशानि स्युस्तदा तत्तद्भरमसंस्पर्श कृत्वा तयोररण्योमन्थेत् । एवमरणी संस्कृत्य मन्थनेन स्वादेव योनेर्जनयत्याग्निम् । अवक्षाणामावे भस्मस्थवादग्नेस्तत्स्थस्येदानीमरण्योः संक्रमितत्वाच्च । तारथ्ये च लिङ्गम्- ' अत्र वाव स निलायत' इति । अत एव वचनादवक्षाणाभावे भस्मसंस्कारमन्तरेण मथितोऽप्यामिः स्वयोन्यनुत्पन्नत्वादसत्सम इत्युक्तं भवतीति । न च गार्हपत्यारण्योराहवनीयमन्थनम् । पृषगरणीष्वग्नीनिति लिङ्गात् ।गार्हपत्यस्य तावदियमेवोत्पत्तिः सर्वत्र । प्रायश्चित्तं च तपस्वत्येवासत्यपवादे यथाऽन्वाहितादौ यत्राऽऽहवनीयस्यापि प्रणयनानुपदेशस्तत्रापीयमेवोत्पत्तिः। यथा सावित्रादिषु दर्विहोमेष्वग्निहोत्रे च होमकाले तथैव पशुप्वपि प्रागन्वाधानादित्यादि, प्रायश्चित्तं च तत्रेदमेवासत्यपवादे यथा यदि होमकाले प्राण उदानमित्यादिना । आप