पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९२ सत्यापाढषिरचित्तं श्रौतसूत्रम्- . [१५ प्रश्ने

सहाग्निहोत्रेण बहुविदमग्निं नयन्तमनु( न )द्ववेत् । ततो बहुविदा. प्रतिष्ठापितेऽसौ तस्मै यजमानस्तद्धनं दद्याद्यस्मै स्पृहयालुरात्मार्थ निहितवान् नेदमन्यस्मै दास्यामीति । तेनैवाच्युतेन धनेनैनमाहवनीयं गार्हपत्याच्च्यावितवि ( पा)न् भवति, एनं बहुविदं वा ततोऽग्निहोत्रमन्यस्मै दत्त्वाऽन्यत्र वा निधायानुगतेष्टिमित्राद्याहुतयो वा । तत आहवनीयकर्माण्यकृतानि कृत्वा कृतान्तादारभ्याग्निहोत्रसमाप्तिः । समानोऽयं विधिरजले विशेषावचनात् । न चाहुतेऽग्निहोत्र इति वचनादाग्निहोत्रमात्रार्थाग्निविषयो युक्त इति वाच्यम् । यदि प्रातरहुतेऽग्निहोत्रे परोऽग्निरनुगच्छेदित्यत्र व्यभिचारात् । यस्याग्निरुद्धृतोऽहुतेऽग्निहोत्र उद्वायेदित्यन्यत्र विशेषवचनाच ॥ ५॥

यदि प्रातरहुतेऽग्निहोत्रेऽपरोऽग्निरनुगच्छेदनुगमयित्वा पूर्वं मथित्वाऽपरमुद्धृत्य जुहुयात् ॥ ६॥

प्रातर्विहरणकालप्रभृत्या पूर्वाहुतेर्गार्हपत्यानुगतावाहवनीयोद्वापनादि तपस्वत्यन्तं कर्म त्यस्याऽऽहवनीयेऽनुद्वात इत्यादिविधिना समानम् । तत्कृत्वा ततोऽग्निहोत्रं जुहुयादित्यर्थः । पुनरुपन्यासस्तूत्तरावधिविकल्पार्थः ॥ ६॥

यदि त्वरेत पूर्वमग्निमन्ववसाय ततः प्राञ्चमुद्धृत्य जुहुयात् ॥ ७॥

यदि त्वरेत कालातिपत्तिभयादिना तदाऽऽहवनीयमेव गार्हपत्य परिकल्प्य तत्रैव दक्षिणाग्न्यादीनपि नीत्वा ततः प्राश्चमाहवनीयमुद्धृत्याग्निहोत्रं जुहुयात् । ततो यदि गार्हपत्य इत्यादिविधिना गार्हपत्यस्योत्पत्तिः ॥ ७ ॥

जामि तु तद्योऽस्य पूर्वोऽग्निस्तमपरं करोति ॥ अन्यत्रैवावसायाग्निं मथित्वोद्धृत्य जुहुयात् । श्वोऽग्नये तपस्वते जनद्वते पावकवतेऽष्टाकपालं निर्वपेत् ॥ (ख०९)॥८॥

जामीति पूर्वानन्दा, उत्तरविधिप्रशंसार्था । पौनःपुन्यनिमित्तमश्रेयस्त्वं जामित्वम् । तत्तु जामि यत्पूर्वमेवाग्निमपरमपि करोतीति । तस्मादन्यत्रैव देशे सहाग्निभिायमाणेगत्वा तत्रानुगमायत्वा पूर्वमित्यादिविधिनाऽपरं मथित्वा पूर्ववदेवोद्धृत्याग्निहोत्रं जुहुयात् । ततः श्वोभूते तपस्वतीं निर्वपेत् ॥ ८ ॥

यस्यापरोऽग्निरनुगच्छेदित्येकेषाम् ॥९॥

शाखोन्तरोक्तविधिविकल्पः ॥९॥

न कालमवधारयाति । ततोऽत्राग्निं मथित्वोद्धृत्याभिमन्त्रयत इतः प्रथमं जज्ञे अग्निरित्येतयाऽग्ने सम्राडिषे रय्यै रमस्व सरसे द्युम्नायोर्जेऽ