पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८८ सत्याषाढविरचितं श्रौतसूत्रम्- [१५ प्री

यस्याहुतमग्निहोत्रꣳ सूर्योऽभ्युदियादुन्नीयाऽऽतमितोरप्राणन्नासित्वा हुत्वा भूरित्युपतिष्ठेत । वरो दक्षिणा ॥ १५.२.३० ॥

यस्यानुदिते होण्यामीत्यभिसंधाय प्रक्रान्तमग्निहोत्रमनुदित एवाहुतं स्यात्तद्यथा प्रक्रान्तप्रसवा स्त्री सद्योऽप्रसूताऽऽतिमियात् ताहगात भवति । तेन च यजमानोऽप्यात्मानं रुणद्धि दुःखायाऽऽत्मानं नयतीत्यर्थः । ततो दुःखाय रुद्धः सर्वज्यानि जीयते सर्वा बाधाः प्राप्नोति । तस्मादादर्तव्यमेतत् प्रायश्चित्तमिति भावः । आतमितोरमाणनित्यादि व्याख्यातम् ॥ ३० ॥

यद्यन्ते स्यादुन्नीय प्राङुदाद्रवेत्स उपसाद्याऽऽतमितोरासीत यदा ताम्येदथ भूः स्वाहेति जुहुयात् ॥ ३१ ॥

यद्यन्ते स्याद्ययेतन्निमित्त होमसमीपे स्यात् । किमुक्तं भवति । यदि निष्पन्नेऽग्निहोत्रदन्येऽर्वाग्धोमादुदयः स्यादित्यर्थः । तथा च भरद्वाज:-'यद्यन्ते स्यादित्यग्निहोत्रादनन्तरवादोऽभिप्रेतः' इति । तत्रोन्नयनाद्योपसादनात्कृत्वा प्राणायामेन: तान्तो मः स्वाहेति पूर्वाहुतिं जुहुयात् ॥ ३१ ॥

यस्य होष्यामीति प्रवृत्ते हुतअग्निहोत्रꣳ सूर्योऽभ्युदियाद्धुत्वा तदथोत्साद्य पुनराधेय इत्येकेषाम् ॥ ३२ ॥

होज्यामीति प्रवृत्ते, इति हुत्वा तदग्निहोत्रं विधिवदुद्वास्य पुनराधेयमप्यस्य प्रायश्चित्तत्वेन कार्यमित्याश्मरथ्यो मन्यते । नत्वन्येषामेतन्मतमित्यर्थः ॥ ३२ ॥

यस्योभावनुगतौ सूर्योऽभ्युदियात् । अपिवाऽस्तमियात् । यदिवाऽरण्योः समारूढो नश्येत्पुनराधेयमेव । तत्र प्रायश्चित्तम् ॥ ३३ ॥

सूर्योऽमिनिम्रोचेदम्युदियाद्वा (आप० श्री०९-२-७) इत्यापस्तम्बोक्तेश्च ॥३३॥

अग्नये तन्तुमतेऽष्टाकपालं निर्वपेद्यस्याग्निहोत्रं विच्छिद्येत द्व्यहे त्र्यहे वा ॥ ३४ ॥

चतुर्यु होमेष्वतिपन्नेषु तन्तुमती कार्या, पसु पाऽष्टासु वा । प्राक्तेभ्योऽवधिम्यो विच्छेदे वैशेषिकप्रायश्चित्तावचनात्सामान्योक्तः सप्तहोता भवति, सप्तहोत्रा यज्ञविभ्रष्टं पानयेदिति । न चाग्निहोत्रस्यायज्ञस्वादयज्ञविभ्रेषत्वमस्य शङ्कनीयम् । तस्मादग्निहोप्रस्य यज्ञक्रतोः, इति तस्यापि यज्ञसंस्तवाद्वौधायनेनास्यैवाऽऽहत्य यज्ञविभ्रेषत्ववचनाच । यथा प्रोषितमधिकृत्योक्तम्-अथ यद्यस्मै यज्ञविभ्रषमाचक्षते, न तेऽहौषु.